A 155-7 Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 155/7
Title: Tripurāsārasamuccaya
Dimensions: 19.5 x 7 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/513
Remarks:


Reel No. A 155-7 Inventory No. 78456

Title Tripurāsārasamuccaya

Author Nāgabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 7.0 cm

Folios 37

Lines per Folio 7

Foliation figures in both margin of the verso

Place of Deposit NAK

Accession No. 5/513

Manuscript Features

notes added on the margin

On the exposure 3 is written

oṃ namaḥ śrībhairavyai ||

pādāmbhojayugmeti ||

śuklaraktasvarūpaṃ taduktaṃ kubjikātantre |

śuklaḥ matpādataḥ proktaṃ raktaṃ tvatpādam eva ca ||

...

akaraṇe nindā śravanād (!) ādau mala prakṣāraṇe (!) snānaṃ kṛtvā paścāt tāntrikasnānaṃ kuryād iti || (exp.3tb)

On the exp. 43b is written and it not seems related to the topic.

...

yajed bālālolaṃ palacapalam āraktanamayṃ

vicitrālaṃkāraṃ tadnuvidhivadrākṣasapatiṃ

śaradabhraśaśāṅkanibhaṃ varuṇaṃ makarasthitam ujjvalaveṣadharaṃ |

maṇikuṇḍamaṇḍita-

Excerpts

Beginning

oṃ namaḥ śrībhairavyai ||

prahvaprācīnabarhipramukhasuravarānīkakoṭīr akoṭi-

śliṣṭasyaṭendranīlāmalamaṇimadhupaśreṇiyuṣṭaṃ kṛṣī(2)ṣṭa (!) |

śrīpadāmbhojayugmaṃ nakhamukhavilasad raśmikiñjalkapuñjaṃ

siñjanmaṃjīrahaṃsīmukhalitam (!) aniśaṃ maṅgalaṃ vo bhavānyāḥ || (fol. 1v1–2)

End

janmādhāraguhodarād ajamukhatryasrā(6)ntamātrān tayā

vṛttyā vāhutiśaktitantraniritiḥ sutrākṣamālāyutaḥ

mantraś ca svarasoditaḥ pratipadaṃ tatpratyagāśāmukhaṃ

liṃgañ ca (7) sthitim ity ayaṃ vijayate nityo japas traipuraḥ || 10 || (fol. 37v5–7)

Colophon

iti śrītripurāsārasamuccaye homavidhānaṃ daśamaḥ paṭalaḥ || 10 || (8) samāptaṃ nāgabhaṭṭaviracitaṃ || (fol. 37v7–8)

Microfilm Details

Reel No. A 155/7

Date of Filming 11-10-1971

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 6, two exposures of fols. 28v–29r,

Catalogued by MS

Date 01-03-2007

Bibliography