A 155-8 Tantraratna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 155/8
Title: Tantraratna
Dimensions: 28.5 x 11.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5394
Remarks:


Reel No. A 155-8 Inventory No. 75324

Title Tantraratna

Author Pārthasārathi Upādhyāya Miśra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 11.5 cm

Folios 48

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation taṃ. ratna. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5394

Manuscript Features

Excerpts

Beginning

|| śrīḍhuṃḍirājāṃya (!) namaḥ ||

śrīmadviśveśvarāya namaḥ ||     ||

śrutilakṣaṇam ānupūrvyaṃ tatpramāṇatvāt || bhāṣyakāreṇa caturthye dhyāye pra(2)yojakāpraprayojakalakṣaṇaṃ (!) vṛttam ity uktaṃ tad ayuktaṃ | kutaḥ kratvarthapuruṣārthayor jijñāsā hi †sūtrakāreṇādhyāyāryatena† pratijñātā te(3)na saivopaṃsaharttavyā ucyate prayojakāprayojakatvam api pratijñātam arthe samavaiṣamyam ity atrātas tadupasaṃhāro na doṣaḥ | (fol. 1v1–3)

End

tatra yadi prakṛttir †nāvaruṇa† hi tato vikṛteḥ prāptir eva nāsti na hi prakṛtāv avidyamānavikṛtau prāpnoti. prakṛtyā ceha (varuddhaḥ) tataḥ sāmarthyā(8)d evetarāsāṃ vikṛtīnāṃ nāsti. na hy uabhayor ānaṃttaryaṃ saṃbhavatīty uktam | tasmād ubhayathā prāgbhāvāsaṃbhavād ūrdhvam eva darśapūrṇamāsābhyāṃ (!) gavādaya (9) iti siddhaṃ | ||     || (fol. 48r7–9)

Colophon

upādhyāyapārthasārathimiśraviracite taṃtraratne paṃcamodhyāyaḥ ||     || samāptaḥ || ❁ || ❁ || ❁ || rāma (fol. 48r9)

Microfilm Details

Reel No. A 155/8

Date of Filming 11-10-1971

Exposures 51

Used Copy Kathmandu

Type of Film positive

Remarks the fol. 16 is out of focus

Catalogued by

Date 05-02-2007

Bibliography