A 155-9 Tārākalpalatā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 155/9
Title: Tārākalpalatā
Dimensions: 20 x 7.5 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2012
Remarks:


Reel No. A 155-9 Inventory No. 76774

Title Tārākalpalatā

Author Tarkālaṃkārabhaṭṭācārya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 7.5 cm

Binding Hole one in middle left

Folios 97

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Scribe Uddhavarāja Rājopādhyāya

Date of Copying SAM (NS) 710

Place of Copying Bhaktapattana

King Tribhuvanamalla

Place of Deposit NAK

Accession No. 5/2012

Manuscript Features

fols. 8v and 12v are focus out and not clear.

Excerpts

Beginning

❖ oṃ namaḥ śrīgurubhyo (!) ||

oṃ namaḥ śrīparadevatāyai ||

āvirbhūtaṃ yato viśvaṃ, punar yatra pralīyate |

(2) kṛoḍīkṛtaśivātmānaṃ, taṃ vande śaktim avyayaṃ || 1 ||

sarvvadevasvarūpeṇa svam ātmānaṃ vita⟨ṃ⟩(3)nvatīṃ |

caitanyarūpiṇīṃ vande, tārāṃ bhuvanatāriṇīṃ || 2 ||

vande śrīnandanācāryyaguro(4)ḥ pādasaroruhaṃ |

yasyopadeśasaṃdeśaḥ (!) surair api sudullabhaṃ (!) || 3 || (fol. 1v1–4)

End

e(7)vaṃ brāhmaṇān api dhanādinā tarppayet ||

dinānte bandhubhiḥ sārvvaṃ (!) miṣṭṭānnaṃ bhuktvā paramahṛ(8)ṣṭamanā devatātmakatātmānaṃ bhāvayed yathāsukhaṃ vihared iti ||     || (fol. 96v6–8)

Colophon

iti tārāka(1)lpalatāyāṃ, paṃcamastavake paṃcamaṃ kusumaṃ || ||

sādhakāya pradattāsi, tārākalpalate ma(2)te |

sarvvabhāvamayī bhāva,m anubhāveya (!) sādhakaṃ || ||

iti śrīmahāmahopādhyāyaśrīnandnā(3)cāryyāntevāsi niravedyāgamavidyāvidyetita (!) śrīsanātanaguṇārṇṇavācāryyātmajaśrītatkā(4)laṃkārabhaṭṭācāryyaviracitāyāṃ (!) tatklaṃkārabhaṭṭācāryyaviracitāyāṃ tārākalpalatāyāṃ paṃcamaḥ stavakaḥ samāptaḥ || (5) samvat 710 kārtikaśukla (‥ )tīyā tithau anurādhanakṣatre, atigandhayoge bṛhaspa(6)tivāsare turārāśigate (!) savitari viccharāśigate (!) candramasi śrībhaktapattane rājāśrī(7)śrījayagaṃdādevītanaya śrīśrījayatrailokyamalladeva anuja śrī śrījayatribhuvanama(8)lladevasya vijayarājye śrīrājopādhyā (!) uddhavarājena likhiti m (!) idaṃ putakaṃ śubhaṃ || (fol. 96v8–97r8)

Microfilm Details

Reel No. A 155/9

Date of Filming 11-10-1971

Exposures 103

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 15v–16r, 28v–29r, 71v–72r

Catalogued by MS

Date 02-03-2007

Bibliography