A 156-3 Tārārahasyavṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 156/3
Title: Tārārahasyavṛtti
Dimensions: 30 x 11.5 cm x 82 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: KS 4874
Acc No.: NAK 1/154
Remarks:


Reel No. A 156-3 Inventory No. 76919

Title Tārārahasyavṛtti

Author Śaṃkara

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.0 x 11.5 cm

Folios 82

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation tārāra. and in the lower right-hand margin under the word rāma on the verso

Scribe Śaṃkara

Date of Copying Kalisamvat 4874

Place of Deposit NAK

Accession No. 1/154

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīdurggādevyai ||   ||

ujjitānaṃdagahanāṃ, sarvvadevasvarūpiṇīṃ |

parām vāgrūpiṇīṃ vande, mahānīlasarasvatīṃ ||

nīlataṃtraṃ samādāya siddhisārasvataṃ paraṃ |

vīrataṃtraṃ matsyasūktaṃ, gāndharvvaṃ pheravīṃ tathā ||

gurūṇāṃ ca mataṃ jñātvā kṛtā śrīśaṅkareṇa vai |

sarvvāmnāyasametaṃ vai, rudrajāmalavṛttikā (!) || (fol. 1v1–3)

End

upahāso na karttavyo yathāśāstrasamīritaṃ |

vidheyam asya marmajñai, (!) dhīvarā (!) ko yam aṃjaliḥ ||

lambodarasya putreṇa kamalākarasūnunā ||

svalekhi śaṃkareṇaiṣa, vāsanādivinirṇayaḥ || 16 || (fol. 82v4–5)

Colophon

iti śrīśaṃkarācāryyaviracitāyāṃ tārārahasyavṛttau paṃcadaśapaṭalaḥ ||    || samāptaś cāyaṃ granthaḥ ||   || śubham bhūyāt ||   ||

❖ vedaśailanāgavāridhau kalau,

hāyane nabhosite nale tithau |

bheśavāsare (!) daśe bhavad dhy ayaṃ

grantha īśvarīprasād⟪k⟫ād dine || (fol. 82v5–7)

Microfilm Details

Reel No. A 156/3

Date of Filming 11-10-1971

Exposures 87

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r

Catalogued by BK

Date 25-04-2007

Bibliography