A 156-4 Tattvataraṅgiṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 156/4
Title: Tattvataraṅgiṇī
Dimensions: 25 x 10 cm x 112 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/74
Remarks:


Reel No. A 156-4 Inventory No. 77632

Title Tattvataraṅgiṇī

Author Rāmacandra ?

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; missing fols. 3, 4, 43–49, 89 and 90

Size 25.0 x 10.0 cm

Folios 101

Lines per Folio 8

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/74

Manuscript Features

Excerpts

Beginning

❖ oṃ nama (!) bhavānyai ||

gaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

karppūrapūjāṃ(bha)himāṃśumaulīr (!)

vvidyotayec chetasi buddhibhānuṃ |

tasmai namaḥ śrīgururūpiṇe vai,

dudrāva viṣvaktamamohabhānuṃ (!) |

ambe (!) śrīlalite parāt paratare devi trilokīmahā-

saundaryyāṇavamathanodbhavasudhāprācūryyavarṇṇojvalāṃ (!) |

udyadbhānusahasranūtanajavāpuṣpaprabhaṃ te vapuḥ,

svāntre  me sphuratu trilokanilayaṃ jyotirmmayaṃ vāṅmayaṃ || (fol. 1v1–4)

vidyāsāgarasāradendusadṛśaḥ śrīrāmaśarmma kunūḥ (!)

śrīśrītatvataraṃginīṃ (!) vitanute nānākriyāsaṃgrahaiḥ |

nānātantrasamāhṛtapravacanaṃ hy ālokya mokṣāya vai

śrīvidyārṇavabhaṃgasaṃbhavasudhāsaṃsā[[ra]]pārīkṛtaṃ || (fol 2r3–5)

End

tad uktaṃ jñānārṇave ||

mātṛkārṇai (!) nyased devi grahanyāsaṃ tato nyaset || dheyaṃ ||

oṃ raktaṃ śvetaṃ raktaṃ śyāmaṃ pītaṃ pāṇḍuraṃ dhūmrakṛṣṇaṃ

kṛṣṇadhūmraṃ dhūmadhūmrakārūpaṃ sarvvābharaṇabhūṣitaṃ

vāmārūnyastahasta (!) dakṣahastenāmayadaṃ  dhyātvā ||

aiṃ hrīm śrīṃ araṃ 16 ādityāya grahāya namaḥ ||

hṛdaye nyaset || 3 yaṃ 5 śaśigrahāya namaḥ || bhrūmadhye || (fol. 112r7–112v1)

«Sub-colophon:»

iti śrītattvataraṅginyāṃ (!) kulavṛrttidarśanāt (!) vijayāsvīkārabhūtaśuddhiprāṇāyāmo nāma trayodaśas taraṅgaḥ || (fol. 100v2–3)

Microfilm Details

Reel No. A 156/4

Date of Filming 11-10-1971

Exposures 116

Used Copy Kathmandu

Type of Film positive

Remarks four exposures of fols. 59v–60r and two exposures of fols. 20v–21r, 31v–32r, 38v–41r, 97v–98r, 80v–81r and 57v–58r

Catalogued by BK

Date 25-04-2007

Bibliography