A 156-5 Tārābhaktisudhārṇava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 156/5
Title: Tārābhaktisudhārṇava
Dimensions: 32 x 12.5 cm x 208 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/139
Remarks:


Reel No. A 156-5 Inventory No. 76604

Title Tārābhaktisudhārṇava

Author Narasiṃha Ṭhakkura

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 32.0 x 12.5 cm

Folios 208

Lines per Folio 9

Foliation figures in the upper left-hand margin next to the word śrī and in the lower right hand margin on the verso

Place of Deposit NAK

Accession No. 4/139

Manuscript Features

Excerpts

Beginning

|| 1 || śrīgurubhyo namaḥ

śrīmahāgaṇapataye namaḥ

saunāsīramaṇipravīṇajaladagrāmābhirāmacchaviṃ

nṛtyatpītapaṭadvayaikakapaṭaprodyatparāgojvalaṃ (!)

vaṃśīvādanakaitavapravilasadgaṃbhīradhīradhvaniṃ

vaṃde kaṃcid ahaṃ mudāmadhulitaṃ (!) hṛtpadmamadhyasthitaṃ 1

hāsavyājavirājamānakusumāṃ vakṣojarājaphanām (!)

udyatkuṃtalakautavapravilasanmatālimālākulāṃ

sthānustāramaṇīyanūpurakṛtārāvām aparṇām ahaṃ

kāṃcit kalpalatāṃ namāmi lalitāṃ śailādhirājodgatāṃ 2 (fol. 1v1–4)

nānātaṃtrāṇi vijñāya gadādharaguror mukhāt

karoti narasiṃho yaṃ tārābhaktisudhārṇavaṃ (fol. 1v6–7)

End

japakāle sadā vidvān meruṃ naiva vilaṃghayet |

na spṛśet vāmahastena karabhraṣṭaṃ na kārayet

hāniḥ khaṭakhaṭāśabde dolamāne calanmatiḥ

calite caiva vidveṣaḥ sphuṭite vyādhisaṃbhavaḥ

hastacyute mahāvighnaṃ sūtrachede vinaśyati

tathā kacchacyute ca jṛṃbhāyām ekam āvarttanaṃ tyajet

pramādāt tarjjanīsparśo bhaved āvartta- /// (fol. 208v7–9)

«Sub-Colophon:»

iti mahāmahopādhyāyaṭhakkuraśrīnarasiṃhaviracite tārābhaktisudhārṇave naimittikavidhiḥ saptamas taraṃgaḥ ||   ||  ❁   ||     || (fol. 201v4)

Microfilm Details

Reel No. A 156/5

Date of Filming 11-10-1971

Exposures 219

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 49v–50r, 58v–60r, 78v–79r, 89v–90r, and three exposures of fols. 70v–71r, 204v–205r.

Catalogued by BK

Date 26-04-2007

Bibliography