A 156-6 Tārākalpalatā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 156/6
Title: Tārākalpalatā
Dimensions: 29.5 x 8 cm x 84 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/233
Remarks:


Reel No. A 156-6 Inventory No. 76775

Title Tārākalpalatā

Author Śrītatkālaṃkāra ? Bhaṭṭācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 29.5 x 8.0 cm

Folios 84

Lines per Folio 7

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/233

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurubhyo namaḥ ||   ||

oṃ namaḥ śrīparadevatāyai namaḥ ||   ||

āvibhūtaṃ (!) yato viśvaṃ, punar yatra pralīyate |

krodīkṛtaśivātmānaṃ, taṃ vande śaktim avyayaṃ ||  || 1 || ||

sarvvadevasvarūpeṇa, svam ātmānaṃ vitanvati (!) |

caitanyarūpiṇīṃ vande tārābhuvanamāliṇīḥ (!) || 2 || ||

vande śrīnandanācārya,guroḥ pādasaroruhaṃ |

yasyopadeśasaṃdeśaḥ surair api sudullabhaṃ (!) || || 3 || (fol. 1v1–3)

End

evaṃ vrāhmaṇān api dhanā (!) tarppayet ||

dinānte bandhubhiḥ sārvvaṃ (!) miṣṭānnaṃ bhuktvā paramahṛṣṭamanā devatātmakatātmānaṃ bhāvayed yaḥ || sukhaṃ vihared iti ||    || (fol. 83v6–7)

Colophon

iti tārākalpalatāyāṃ praṃcamastavake paṃcamaṃ kusumaṃ ||  ||

sādhakāya pradattāsi, tārākalpalate mate | (!)

sarvvabhāvamayībhāva,m anubhāveya sādhakaṃ || x  ||

iti śrīmahāmahopādhyāyaśrīnandanācāryyānte,vāsiniravedyāgamavidyāvidyetitaśrīsanātanaguṇārṇṇavācāryyātmajaśrītatkālaṃkārabhaṭṭācāryyaviracitāyāṃ (!) tārākalpalatāyāṃ pañcamastavakaḥ samāptaṃḥ (!) || x  x ||

bhīmaseno ranyabhaṅga, (!) munīnāñ ca matibhrama (!)

jathā diṣṭaṃ tathā likhitaṃ mama dvaṣya na dīyate || (!) x ||

śubham astu ||  ||          ||     || (fol. 83v7–84r5)

Microfilm Details

Reel No. A 156/6

Date of Filming 11-10-1971

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks Folio 2r–2v has been filmed in reverse order; two exposures of fols. 40v–41r, 43v–44r, 48v–49r and 69v–70r

Catalogued by BK

Date 27-04-2007

Bibliography