A 157-15 Tārābhaktisudhārṇava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 157/15
Title: Tārābhaktisudhārṇava
Dimensions: 28 x 12 cm x 57 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1804
Acc No.: NAK 1/65
Remarks:


Reel No. A 157-15 to A 158-1

Inventory No. 76607

Title Tārābhaktisudhārṇava

Remarks

Author Narasiṃha Ṭhakkura

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 28.0 x 12.0 cm

Binding Hole

Folios 60 - 2 = 58

Lines per Folio 10–11

Foliation figures on the verso, under the abbreviation tāra. in the upper left-hand margin and under the word rāmaḥ in the lower right-hand margin

Place of Deposit NAK

Accession No. 1/65

Manuscript Features

Excerpts

Beginning

(The first two folios are missing.)

-kṣiṇāyā dviviṃśatiḥ ||
kumārītaṃtre ||
kāmatrayaṃ vanhisaṃsthaṃ ratibiṃdusamanvitaṃ ||
kūrcayugmaṃ tathā lajjāyugalaṃ tadanaṃtaraṃ ||
dakṣiṇe kālike ceti pūrvabījāni coccaret
aṃte vanhi vadhūṃ dadyād vidyārājñī prakīrttitā ||
nātra siddhādiciṃ(!) nāsti nārī mitrādilakṣaṇa ||
na vā prayāsabāhulyaṃ na kāyakleśasaṃbhavaḥ(!) ||
asyāḥ smaraṇamātreṇa siddhayoṣṭau bhavaṃti hi || (fol. 3r1–3)

Sub-colophon

iti mahāmahopādhyāyaṭhakkuraśrīnarasiṃhaviracito nityārcanavidhir dvādaśas taraṅgaḥ (fol. 29v2–3)

iti mahāmahopādhyāyaṭhakkuraśrīnarasiṃhaviracite tārābhaktisudhārṇave trayodaśas taraṃgaḥ (fol. 34v8)

iti mahāmahopādhyāyaṭhakkuraśrīnarasiṃhaviracite tārābhaktisudhārṇave caturddaśas taraṅgaḥ || (fol. 46v6–7)

End

praṇavaṃ pūrvam uddhṛtya ghorarūpe ca dakṣiṇe |
siddhiṃ kuru dvayaṃ procya kāliketi padaṃ tataḥ
mahābhīṣṭhaphala(!) śīghraṃ dehi draviṇasaṃpadaṃ ||
jāpādau maṃtram uccārya | jāpāṃte ca punaḥ pavet(!) ||
bhaviṣyaṃti tataḥ siddhir acirāt parameśvarī ||

iti śrīmahāmahopādhyāyaṭhakkuraśrīnarasiṃhaviracite tārābhaktisudhārṇave paṃcadaśas taraṃgagaḥ(!) ❁ (fol. 60r7–9)

Colophon

samāpto saṃvat 1804 śrīr astu śubham astu || rāma rāma || (fol. 60r10)

Microfilm Details

Reel No. A 157/15–A 158/1

Date of Filming 11-10-1971

Exposures 56 + 6 = 62

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG/MD

Date 06-04-2013