A 157-3 Tārārahasyavṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 157/3
Title: Tārārahasyavṛtti
Dimensions: 42 x 9 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 1013
Acc No.: NAK 1/169
Remarks: b Śaṅkarācārya; 63 folios?


Reel No. A 157-3 Inventory No. 76908

Title Tārārahasyavṛtti

Author Saṃkarācārya

Subject Śaivatantra

Language Sanskrit

Reference SSP p.54b, no. 1976

Manuscript Details

Script Newari

Material paper

State complete

Size 42.0 x 9.0 cm

Folios 52

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Date of Copying SAM (NS) 1013

Place of Deposit NAK

Accession No. 1/169

Manuscript Features

exp. 37t seems extra of the same text and it should be mixed from another MS.

Excerpts

Beginning

❖ oṃ namas tārāyai || ||

urjitānandagahanāṃ sarvvadevasvarūpiṇīṃ |

parāṃ vāgrūpiṇī (!) vande mahānīlasarasvatīṃ ||

nīlatantraṃ samādāya siddhasārasvataṃ paraṃ |

vīlatantraṃ (!) matsyasūktaṃ (2) gāndharvvaṃ bhairavīn (!) tathā  ||

gurūṇāṃ ca mataṃ jñātvā gurubhiḥ saha mātṛkāḥ |

kṛtā śrīśaṃkareṇaiṣā tārārahasyavṛttikā | (fol. 1v1–2)

End

|| upahāso na karttavyo yathā śāstra(6)samīritaṃ ||

vidheyam asya marmmajñai (!) dhīvarākoyamaṃjali (!) ||

lambodarasya putreṇa kamalākarasūnunā ||

svalekhi (!) śaṃkareṇaiṣa vāsarādivinirṇayaḥ || 16 || (fol. 52r5–6)

Colophon

iti śrīśaṃ(1)karācāryyaviracitāyāṃ tārārahasyavṛttau paṃcadaśapaṭalaḥ || samāptaś cāyaṃ granthaḥ || || śubhaṃ bhūyāt || || iti śrīnepālīsamvat 1013 mi(2)ti phālguṇakṛṣṇa2 roja6 taddine tārārahasyavṛttau jirṇṇa uddhārayānā samāpta śubham || (fol. 52r6 and v1–2)

Microfilm Details

Reel No. A 157/3

Date of Filming 11-10-1971

Exposures 66

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-03-2007

Bibliography