A 157-4 Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 157/4
Title: Tripurāsārasamuccaya
Dimensions: 23.5 x 11 cm x 58 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/50
Remarks:


Reel No. A 157-4 Inventory No. 78504

Title Tripurāsārasamuccaya

Author Amṛtānaṃda

Subject Śaivatantra

Language Sanskrit

Reference SSP p.58a, no. 2139

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 53r–58v

Size 23.5 x 11.0 cm

Folios 64

Lines per Folio 8–9

Foliation figures middle lef-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/50

Manuscript Features

Exp. 11t is left blank.

Excerpts

Beginning

❖ śrītripurabhairavyai namaḥ ||

namāmi tripurām aṃbāṃ tritribhedapurātanīṃ ||

parāditritribhedena vyā(2)ptaātmapuratrayāṃ (!) ||

praṇamya gurum īśānaṃ bhaṭṭanāgaparābhidhaṃ ||

karomi ṭippaṇaṃ sārasamuccaya (3) paraṃ paraṃ ||

maṃtroddhāreṣu viṣamo graṃtho yaṃ sarvasaṃmataḥ ||

atas tad artham evāsmad udyamo ʼnyatra leśa(4)taḥ || (fol. 1v1–4)

End

śrīmacchaktīśvarānaṃda⟪nātha⟫caraṇāṃte nivāsinā |

amṛtānaṃdayatinā kṛtaṃ ṭippaṇa(7)kaṃ sphuṭaṃ |

uktān uktatvaruktair (!) me yo parādho tra lakṣate ||

saṃtaḥ kṣamaṃtum (!) arhaṃti kṣamāsārā (8) hi sādhavaḥ

naṃdaṃtu taravo dhīrāḥ gurutulyāś ca ye mama ||

saṃtabhir iyaṃ guror naṃdaṃtu (!) | naṃdatu || (fol. 64v6–8)

Colophon

iti śrīmahāmaheśvarācāryaśrīmacchaktīśvarānaṃdanāthapādaśiṣyāmṛtānaṃdakṛtaṃ śrītripurāsārasamuccayaṭippaṇaṃ samāptam iti śubhaṃ bhavatu || ||(fol. 64v9)

Microfilm Details

Reel No. A 157/4

Date of Filming 11-10-1971

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 22v–23r and 37v–38r. exp. 10b

Catalogued by MS

Date 21-03-2007

Bibliography