A 157-5 Tārārahasyavṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 157/5
Title: Tārārahasyavṛtti
Dimensions: 22.5 x 8 cm x 164 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4802
Remarks:


Reel No. A 157-5 Inventory No. 76889

Title Tārārahasyavṛtti

Author Śaṃkarācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 22.5 x 8.0 cm

Folios 164

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4802

Manuscript Features

Damaged in the middle of the exposures 21–27, 32b–33t, 93–94,

Missing fols. 28r–29v, 38r–38v, 60v–61r, 71v–81r, 86v–87r, 99v–100r, 102r–106r, 120v–121r, 152v–154r

Excerpts

Beginning

❖ oṃ namaḥ śrīgurugaṇādhipaśāradābhyo namaḥ ||

jurjjiānaṃdagahanāṃ sarvvadevaśarīriṇāṃ ||

parāṃ vāgrūpiṇāṃ vaṃde mahānīlasarasvatīm ||

nīlataṃtraṃ samājñāya siddhasārasvataṃ paraṃ ||

vīrataṃtraṃ matsyasūktaṃ gāṃdharvaṃ pheravīṃ tathā ||

guruṇāṃ ca mataṃ jñātvā gurubhiḥ saha mātṛkā |

kṛtā śrīśaṃkareṇaiṣā tārārahasyavṛttikā || 3 || (fol. 1v1–4)

End

upahāso na karttavyo yathā śāstrasamiritaṃ ||

vidheyam asya marmmajña (!) dhīrāvaddhām (!) aṃjaliḥ ||

laṃbodharasya pautreṇa kamalākalasūnā (!) ||

alikhe śaṃkareṇaiṣā vāsanādivinirṇṇayaḥ || (fol. 164r3–5)

Colophon

|| iti śrīśaṃkarācāryyaviracitāyāṃ tārārahasyavṛttau taṃtracuḍāmaṇau vāsananirṇayo (!) nāma paṃcadaśama (!) paṭalaḥ samāptaḥ || || || (fol. 164r5–6)

Microfilm Details

Reel No. A 157/5

Date of Filming 11-10-1971

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 16v–17r, 19v–20r, 26v–27r, 64v–65r, 100v–101r,

Catalogued by MS

Date 21-03-2007

Bibliography