A 157-8 Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 157/8
Title: Tripurāsārasamuccaya
Dimensions: 21 x 7 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1953
Acc No.: NAK 1/430
Remarks:


Reel No. A 157-8 Inventory No. 78465

Title Tripurāsārasamuccaya

Author Nāgabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 58a, no. 2139

Manuscript Details

Script Newari, Devanagari

Material paper

State complete

Size 21.0 x 7.0 cm

Folios 66

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso

Date of Copying SAM (VS) 1953

Place of Deposit NAK

Accession No. 1/430

Manuscript Features

MS dated samvat 1953 sāla miti āṣāḍhaśukla 7 roja 6 taddine jirṇauddhāra (!) tripurāsārasamuccaya (!) samāptam 

Text in Devanagari script begins from exp.31b.

After the foliation 13v, folios are available in following order 19v– 14vr and 20r?

Excerpts

Beginning

❖ oṃ namaḥ śrītripurāyai ||

prahva prācīnabarhipramukhasurvarānīkanīkakoṭīrako(2)ṭī |

śliṣṭaspaṣṭendranīlāmalamaṇimadhupa śreṇijuṣṭaṃ kṛṣīṣṭā |

śrīpādāmbhoja(3)yugmaṃ nakhamukhavilasad raśmikiñjalkapuñjam

siñjanmaṃjīrahaṃsīmukharita(4)m aṇiśaṃ (!) maṅgalaṃ vo bhavānyāḥ || (fol. 1v1–4)

End

janmādhāra guhodarād aja(2)mukhatyasrāṃtamātrāntayā

vṛtyā vallabhiśaktitantuniviḍasyūtākṣamālāyutaḥ ||

(3) mantraś ca svavaśoditaḥ pratipadaṃ tatpragāśāmukhaṃ (!)

limgaṃ ca sthitam ity ayaṃ vijayate nityā (!) (4) japas traipuraḥ || (fol. 65v1–4)

Colophon

|| iti śrīnāgabhaṭṭaviracite tripurāsārasamuccaye daśamaḥ paṭalaḥ ||

yadkṣarapadabhraṣṭaṃ mātrāhīnaṃ yadā bhavet ||

tatsarvaṃ kṣamyatāṃ mātaḥ pra(1)sīda parameśvari || ||

samvat 1953 sāla miti āṣāḍhaśukla 7 roja 6 taddine jirṇauddhāra (!) tripurāsārasamuccaya (!) samāptam || śubhm (!) || ❁ || (fol. 65v4–66r2)

Microfilm Details

Reel No. A 157/8

Date of Filming 11-10-1971

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks two exposures fols. 2v–3r, 5v–6r, 6v–7r, 13v–14r, 22v–23r, 49v–50r, 57v–58r,

Catalogued by MS

Date 22-03-2007

Bibliography