A 159-11 Tantrakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 159/11
Title: Tantrakoṣa
Dimensions: 28 x 12.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/868
Remarks:


Reel No. A 159-11

Inventory No. 75283

Title Tantrakośa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.5 cm

Binding Hole

Folios 3

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title mā.ni. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/868

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgaṇeśaṃ maheśānaṃ bhāratīm īśvaraṃ śivāṃ
natvā vakṣye mātṛkāyā nighaṃṭaṃ bālabuddhaye || 1 ||

oṃ dhru(2)vas tāras tribhṛd vedādis (!) tārako ʼvyayaḥ
praṇavaś ca trimātro pi oṃkāro jyotir ādimaḥ || 2 ||

oṃ śrīkaṃṭha (!) keśavaś cāpi ⟨ni⟩ (3) nivṛttiś ca svarādikaḥ ||
oṃkāro mātṛkādyaś ca vāta ityapidhīyate (!) || 3 || (fol. 1v1–3)

End

sadāśi(11)vo hṛṇā prāṇo hakāraś ca ha (!) pātu naḥ || 51 ||

hṛdayāṃ (!) nābhisaṃsthānaḥ śivośo (!) vimalā sitā || (!)
laghuprayatnaś co(1)pātyokāraḥ prācyate (!) budhaiḥ || 52 ||

saṃvartako nṛsiṃhaś ca hṛdayāṃ mukhasaṃsthitaḥ ||
anantaḥ paramātmā ca vajrako(2)paiṃti (!) †makṣakaḥ† || 53 || (fol. 3r10–11 v1–2)

Colophon

iti taṃtrakośaḥ samāptam (!) || śrīrāmāya namaḥ || (fol. 3v2)

Microfilm Details

Reel No. A 159/11

Date of Filming 12-10-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 06-03-2007