A 16-11(3) Rāmāṣṭottaraśatanāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 16/11
Title: Rāmāṣṭottaraśatanāmastotra
Dimensions: 30 x 5 cm x 62 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1363
Remarks:

Reel No. A 16-11(3)

Inventory No. 85656

Title Rāmāṣṭottaraśatanāma

Remarks part of the Padmapurāṇa Uttarakhaṇḍa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30 x 5 cm

Binding Hole one in the centre

Folios 4 of 72

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1363

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīrāmacandrāya ||

śrīvedavyāśa uvāca ||

śṛṇu gāṅgeya vakṣyāmi rāmasyādbhutakarmmaṇaḥ |
nāmāṣṭaśatakaṃ puṇyaṃ māhā(!)pātakanāśanaṃ ||
nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate |
kailāsaśriṣare ramye viṣṇum ārādhya yatnataḥ ||
upaviṣṭas tato bhoktuṃ pārvvatī śaṅkaro vrabīt | (fol. 54r5–v2)

End

imaṃ mantraṃ maho(!)devi japann evam aharniśaṃ |
sarvapāpaviśuddhātmā vi〇ṣṇusāyujyam āpnuyāt ||
ity ete rāmacandrasya nāmnām aṣṭottaraṃ śataṃ |
kathitaṃ tava gāṅgeya yatas tvaṃ vaiṣṇavottamaṃ(!) || 45 || ○ || (fol. 57r2–3)

Colophon

iti śrīpadmapurāṇottarakha〇ṇḍe īśvaragaurīsamvāde śrīmahādevaproktaṃ śrīrāmacandrasya nāmnā(!)ṣṭottaraśataṃ samāptaṃ || ○ || śubha || ○ || (fol. 57r3–4)


After the colophon

rerejantukamārodi kaṅkaṇaṃ bhramayaḥ temūḥ |
katākṣaṃ [[kṣe]]pamātrena karākṛṣṭena kā kathā ||
keśavaṃ patitaṃ dṛṣṭvā droṇaharṣam upājjitaṃ |
pāṇḍavaṃ (fol. 57v1) .. .īlaṃ dṛṣṭvā hā hā keśava keśavaḥ || (fol. 57r4–v1; the rest of the leaf is blank.)

Microfilm Details

Reel No. A 16/11

Date of Filming 21-08-70

Exposures 77

Used Copy Berlin

Type of Film negative

Remarks The text is found in exp. 57b–61t.

Catalogued by DA

Date 2002