A 16-11(6) Viṣṇujanmānukīrtana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 16/11
Title:
Dimensions: 30 x 5 cm x 62 folios
Material: palm-leaf
Condition: {{{condition}}}
Scripts: Newari
Languages: {{{languages}}}
Subjects: {{{subjects}}}
Date: {{{date}}}
Acc No.: NAK 1/1363
Remarks: {{{remarks}}}

Reel No. A 16-11(6)

Inventory No. new

Title Viṣṇujanmānukīrtana/Viṣṇujanmarahasya

Remarks part of the Bhaviṣyapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30 x 5 cm

Binding Hole one in the centre

Folios 4 of 72

Lines per Folio 5

Foliation figures in the right margin of the verso

Scribe Kāyastha Hehayasiṃha

Date of Copying NS 692 āṣāḍha śudi 9 Bṛhaspativāra

Place of Deposit NAK

Accession No. 1-1363

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavatye(!) vāsudevaḥ(!) || devāyaḥ(!) ||

nārāyaṇaṃ namaskṛtyaṃn(!) na ||

nārādovācaḥ(!) ||

tasminn ekārṇṇave ghore ṇaṣṭhe(!) sthāvarajaṅgameḥ(!) |
candrārkkapavane naṣṭe jotiṣi(!) pralayaṃgateḥ(!) ||
nāradaḥ paripapraccha bhagavantaṃ janārddhanam |
keṣu kekhu(!) ca rūpeṣu draṣṭavāsi(!) sattām(!) prabho || (fol. 17r2–3)

End

ja(!) paṭhait(!) prātar uthāyaḥ(!) saptajarmāṇukīrttanam(!) |
svargalokaṃm(!) atikramya tasya loko yathā mamaḥ(!) || ❁ ||

iti bhaviṣyatito(!)purāṇe viṣṇujanmānukῑttanaṃ samāptaḥm(!) itiḥ(!) || ❁ || (fol. 20r1–2)

Colophon

udakānalacorebho mūkṣekābhya tathaiva ca |
lakṣatabhya prajatnyena mayā kastena lekhitaṃ ||

samvat 692 ākhāḍhaśuddhi 9 bṛhaspativāsare likhita kāyasthahehayasiṃhasya ||

śubham astu || (fol. 20v)

Microfilm Details

Reel No. A 16/11

Date of Filming 21-08-70

Exposures 77

Used Copy Berlin

Type of Film negative

Remarks The text is found in exp. 72b–76.

Catalogued by DA

Date 2002