A 16-12 Mahāsaṅgrāmaratnakaraṇḍaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 16/12
Title: Mahāsaṅgrāmaratnakaraṇḍaka
Dimensions: 32 x 4 cm x 242 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1750
Remarks: continues to A 17/1; subject uncertain; A 1076/8

Reel No. A 16/12–17/1

Title Mahāsaṅgāmaratnakaraṇḍaka

Subject Kāvya/ Kathā

Language Sanskrit

Text Features This text narrates an archaic version of Śūdraka’s story unknown from other sources and provides a strong indication that Śūdraka should perhaps be identitfied as Simuka Sātavāhana. For the author of the text, Śūdraka is the same Śālarāja or Śālavāhana who established a mighty kingdom in Paiṭhāna, and the scene of whole activities, interestingly, is the surroundings of the Upper Deccan.

There are sundry features indicating the archaic nature of the text. First of all, it is remarkable that many of the place-names and some of the proper names are in Prakrit. Secondly, the text records the reciting of the pāśupata, haṃsākṣara, mṛtyuñjaya, prāsādaśiva, nārasiṃha and bhairava mantras on auspicious occasions, all of which are related to the early schools of Śaivism but no other smārta and late tantric ones. Similarly, it is also notable that the text invokes Śakra together with Brahmā, Viṣṇu and Rudra, which is not common even among texts composed in the classical age. Moreover, this text gives an account of the story of Jāmadagnya Rāma in which he is not named Paraśurāma. The fact that the latter was not used before the 6th century suggests that the text possibly was written before this date, if its author was not simply rendering an earlier version of the story faithfully.

References Acharya 2003

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 32 x 4 cm

Binding Holes 2

Folios 242

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Date of Copying [NS] 496 mārgakṛṣṇa 8

Place of Copying Lalitapura

King Jayārjunadeva

Place of Deposit NAK

Accession No. 4-1750

Uses of MS Acharya 2003

Remarks Some folios are hardly readable in any of the retakes due to damage by rubbing.

Excerpts

Beginning

oṃ namaḥ śivāya || oṃ brahamaviṣṇurudraśakrāya namaḥ ||

jatājūṭapañcaśīrṣaṃ kṛṣṇāṃjinamuñjamekhalāyuktaṃ |

rugmāṅgam abhayahastaṃ vidyādharakuṇḍikākhyamālākhyaṃ ||

śrutismṛtiśabdapūrita sraṣṭā jagataś ca suraguru śrīmān |

jaya jaya haṃsavimāna kamalāsana pātu vo nityam || etc.

karivarapṛṣṭagato divi cārī suravaramunigaṇasiddhasahāyaḥ |

atulāmararipuvargga vighātī jaya jaya surapati pātu vṛtārī || (fol. 1v)

vakṣye vīracaritraṃ karikeśarisadṛśaṃ vīravīrāṇāṃ |

evaṃ kathāpravṛttaṃ nagare paiṭhāna nāma ramaṇīye ||

śūdrakaśaktikumārād anyonyaviruddhavādasambhūtaṃ |

vāmanagoṅgaravisūtavadhulakapañcavīrakhundānāṃ || (fol. 2r)

Sub-Colophons

iti śrīmahāsaṃgrāmaratnakaraṇḍake prītisaṅgamano nāma sarggaḥ || (fol. 9v)

iti śrīmahāsaṃgrāme ratnakaraṇḍake vikramādityavijayo nāma sargga(!) || (fol. 19v)

iti śrīmahāsaṃgrāme ratnakaraṇḍake kundadattāharaṇo nāma sarggaḥ || (fol. 22v)

mahāsaṃgrāme ratnakaraṇḍake kavaḍākhyavadho nāma sarggaḥ || (fol. 26v)

mahāsaṃgrāme ratnakaraṇḍake dvijavaravijayopākhyāno sarga(!) || (fol. 43v)

mahāsaṃgrāme ratnakaraṇḍake bandhuguptasamāgamano nāma sargga(!) || (fol. 58r)

mahāsaṃgrāme ratnakaraṇḍake śubhadrāprasavano nāma śargaḥ || (fol. 84v)

iti śrīmahāsaṃgrāme ratnakaraṇḍake mātāputrau samāgamanau nāma śargga(!) || (fol. 92r)

mahāsaṃgrāme ratnakaraṇḍake barhikāvivāho prakaraṇo nāma śargga(!) || (fol. 93r)

mahāsaṃgrāme ratnakaraṇḍake ubhayadalārambho nāma sargga(!) || (fol. 102v)

mahāsaṃgrāme ratnakaraṇḍake khundavijayo nāma sargga(!) || (fol. 106r)

mahāsaṃgrāme ratnakaraṇḍake khundanismādano nāma sargga(!) || (fol. 107v)

iti mahāsaṃgrāme ratnakaraṇḍake goṅgavadho nāma sargga(!) || (fols. 113v-114r)

mahāsaṃgrāme ratnakaraṇḍake upaviṣṭavadho nāma sarggaḥ || (fol. 137rv)

mahāsaṃgrāme ratnakaraṇḍake maruṇḍanagarapraviṣṭo nāma sargga(!) || (fol. 143r)

mahāsaṃgrāme ratnakaraṇḍake bhīmasañjīvano nāma sargga(!) || (fol. 149v)

iti mahāsaṃgrāme ratnakaraṇḍake bhīmanāgalokagamano nāma śargga(!) || (fol. 153r)

iti mahāsaṃgrāme ratnakaraṇḍake bhīmarājābhidayo nāma sarggaḥ || (fol. 159r)

iti mahāsaṅgrāme ratnakaraṇḍake bhīmaniṣpādano nāma śarggaḥ || (fol. 168v)

iti mahāsaṇgrāme ratnakaraṇḍake mahābhīmagandharvvalokagamano nāma śarggaḥ || (fol. 173r)

iti mahāsaṃgrāme ratnakaraṇḍake sūryādityavijayo nāma sarggaḥ || (fol. 183r)

iti mahāsaṃgrāme ratnakaraṇḍake śālavāhanavijayo nāma sargga(!) || (fol. 185v)

iti mahāsaṃgrāme ratnakaraṇḍake mahābhīmaniṣpādano nāma sarggaḥ || (fol. 189r)

iti mahāsaṃgrāme ratnakaraṇḍake kārttavīryavaddho nāma sarggaḥ || (fol. 196v)

iti mahāsaṃgrāme ratnakaraṇḍake kāśyapapratyāgamano nāma sarggaḥ || (fol. 199v)

iti mahāsaṃgrāme ratnakaraṇḍake bhārgavanirgamano nāma sarggaḥ || (fol. 201r)

iti mahāsaṃgrāme ratnakaraṇḍake rāmasya yajñasamāptir nāma sarggaḥ || (fol. 206r)

iti mahāsaṃgrāme ratnakaraṇḍake jayavarṇṇo nāma sargaḥ || (fols. 210v-211r)

iti mahāsaṃgrāme ratnakaraṇḍake maṅgalastrīsamāgamano nāma sarggaḥ || (fol. 214v)

iti mahāsaṃgrāme ratnakaraṇḍake jayamaṅgalaniṣpādano nāma sarggaḥ || (fol. 217r)

iti mahāsaṃgrāme ratnakaraṇḍake kāmasenīvivāso nāma sarggaḥ || (fol. 228v)

iti mahāsaṃgrāme ratnakaraṇḍake śūdrakakailāśaprāptisarggaḥ samāptaḥ || (fol. 241v)

End

tato haragaṇāḥ sarvve ṣūdrakādyā mahābalāḥ |

kṛtvā jayajayākāraṃ tato kailāśam uttamaṃ ||

rudrasya pārśve samprāptaḥ śūdrako nucaraiḥ saha |

tato badhulavīreṇa bandhuguptena dhīmatā ||

pālitas tvaṃ mahārāja cakravarttipade dhṛtaḥ |

imāṃ śūdrakadevasya kathāṃ vīrajayātmikāṃ ||

ye śṛṇvanti narā dhaṃnyāḥ(!) śivena kathitām purāḥ(!) |

teṣāṃ raṇe jayaprāptir iṣṭatheḥ siddhyate dhruva ||

yata vīrakathā vṛttā tatra gacchanti sampada || ||

iti mahāsaṃgrāme ratnakaraṇḍake śūdrakakailāsaprāptisarggaḥ samāpta || (fol. 241v)

Colophon

vīranārāyaṇetyādivirudāvalīsamalaṃkṛtasamastaprakriyāvirājamānaśrīśrīśrī-māṇeśvarīvaralabdhaprasādaika | mahārājādhirājaparameśvaraparamabhaṭṭāraka-śrīśrījayārjunadevasya vijayarājye nepālamaṇḍale || lalitāpurīnāmadheyanagare | saptaphaṇālaṃkṛtamaṇināgaśiromaṇidīdhitibhir udyotamāna | śrīmāṇigalake |

(fol. almost a line rubed out) yathākathañcil

likhitam mayetat bālena śāstraṅ guṇina kśamadhvaṃ |

daśāñjalir meted aśuddham etat saṃśodhanīyaṃ guṇibhiḥ samastaiḥ ||

bālamūrkhavideśasthacoratailāgnitaskarāt |

rakśitavyam prayatnena pustikā muktikāraṇam ||

yādṛksaṃsthitam ādarśe tādṛśaṃ likhitam mayā |

yadi śuddham aśudham vā mama doṣo na dīyate ||

yady akṣaraparibhraṣṭaṃ mātrāhīna tathaiva ca |

śodhaṇiyaṃ sudhīloka kṣantavyaṃ śodhane janaiḥ || bhagnapṛṣṭakaṭīgrīvastabdadṛṣṭim adhomukhaṃ |

duḥkhena likhitaṃ śāstraṃ putravat pratipālayet ||

sa eva nagare śrīcitramhārādhivāsina satvārthahetunā rāmadattena svahastena likhitam iti || śreyo ‘stu samvat 496 mārggaśira kṛṣṇa aṣṭamyāyān tithau || hastanakṣatre || śobhanayoge || ādītyavāsare || samāptam idaṃ ||

umayā sahito rudra śaṅkara saha viṣṇunā |

tāṅkāraśūlapānis tu rakṣantu śiva sarvvadā ||

śubham astu sarvvajagatāṃ || (fol. 242r-v)

(fol. On an extra leaf in a later hand:)

ratnakaraṇḍakanāma thva || magāka || śrīśrīśūdrakavīrayā kathā ||)

Microfilm Details

Reel No. A 16/12–17/1

Date of Filming 21-08-70

Exposures 246

Copy Used Berlin

Type of Film negative

Remarks Retakes: A 1076/8, B 13/27

Catalogued by DA

Date Summer 2002

Bibliography

  • Acharya, Diwakar 2003: A recently discovered kathā-text on Śūdraka, paper read at the 12th World Sanskrit Conference, Helsinki.