A 16-6 Triśaktimāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 16/6
Title: Triśaktimāhātmya
Dimensions: 29.5 x 5 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1261
Remarks:


Reel No. A 16-6

Inventory No. 79036

Title Triśaktibhedamāhātmya

Remarks assigned to the Ādivarāhapurāṇa

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.5 x 5 cm

Binding Hole 1

Folios 5

Lines per Folio 5-6

Foliation figures in the left margin of the verso

Scribe Jayabrahmaśarman

Date of Copying NS 313 pauṣaśukla 8 śukra

Place of Deposit NAK

Accession No. 1-1261

Edited MS No

Manuscript Features

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai ||

varāha uvāca ||

śṛṇu cānyaṃ varārohe tasyā devyā mahāvidhiṃ |

yā sā triśaktir uddiṣṭā śivena parameṣṭhinā ||

tatra sṛṣṭῑḥ purā proktā śvetavarṇṇā svarῑpiṇῑ |

ekākṣareti vi〇khyātā sarvākṣaramayῑ śubhā ||

vāgīśī sā samākhyātā kva cid devī saraśvatī |

saiva vidyeśvarī kvāpi saiva kvāpy amṛtākṣarā || (fol. 1v1–3)

Sub-colophon

ityādivarāhapurāṇe triśaktimāhātmye sṛṣṭistutiḥ|| (fol. 2v1–2)

ityādivarāhapurāṇe triśaktibhede mahiṣāsuravadhaḥ|| (fol. 3v3–4)

End

yāvaṃty asmān mahāśatyās tāvadrūpāṇi saṅkaraḥ |

kṛtavān tāś ca bhajate patirūpeṇa sarvadā ||

ya⁅ś ca⁆ +cayate(!) tās tu tasya ru+++ṣite |

sidhyaṃte tās tadā devyo maṃtrino nātra saṃśayaḥ || ❁ || (fol. 5v3–5)

Colophon

ityādivarāhapurāṇe ⁅ru⁆dramahātmye triśaktimāhātmye mahiṣāsuravadhānantarastuti(!) samāptaḥ śubhaṃ || ❁ ||

samvat 313 pauṣyaśuklapañcamyāṃ | śukravāsare || śatabhṛśanakṣatre || vipraśrῑjayabrahmaśarmaṇa(!) likhitaṃ || (fol. 5v5–6)

Microfilm Details

Reel No. A 16/6

Date of Filming 20-08-70

Exposures 9

Used Copy Berlin

Type of Film Negative

Remarks

Catalogued by DA

Date 2002