A 16-7 (Vratakathāsaṃgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 16/7
Title: Pūrṇimāvratamāhātmya
Dimensions: 23 x 4.5 cm x 7 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1436
Remarks:


Reel No. A 16-7

Inventory No. 56359

Title [Vratakathāsaṃgraha]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 23 x 4.5 cm

Binding Hole one in centre-left

Folios 7

Lines per Folio 6

Foliation figures in the right margin of the verso, 25–31

Place of Deposit NAK

Accession No. 1-1436

Edited MS no

Manuscript Features

These are the last folios of a manuscript of a Vratakathāmāhātmyasaṅgraha.

Fols. 25r1–v1 : end of the Saptamῑvratakathā
Fols. 25v1–31v2 : Pūrṇamāsῑvratamāhātmya

Excerpts

Beginning

sadevācaritaṃ tārkṣa mayaitad vratarājakaṃ ||

ādityān na paro devaḥ pūjanῑyas tripiṣṭape |

ataś ca sarvadevāhaṃ sūryyabhakti(!) mahātapaḥ ||

ācarāmi(!) tvam apy āsu sūrye bhaktiṃ samākuru |

iti śrutvā prahṛṣṭātmā śraddhāvā(!) namramastakaṃ ||

sūryabhakto samāveśya, cittaṃ tārkṣya uvāca ha |

śru〇taṃ tv ato mahāpuṇyaṃ, vrataṃ sarvavratottamaṃ || (fol. 25r1–3)


Sub-colophon

iti saptamῑvratakathā samāptam iti||    || (fol. 25v1)


oṃ namaḥ śῑtāṃśave ||

śaśimoliṃ praṇamyādau devadānavavanditaṃ |

pūrṇṇamāvratarājasya pravakṣyāmi praśaṃsanaṃ || (fol. 25v1–2)


End

........sya māhātmyaṃ pūrṇṇamāsῑvratasya ca |

vācayec chṛṇuyād vāpi mucyate sarvvapātakaiḥ ||

ityā(divarāhapurā)ṇe pūrṇṇamāsῑvratamāhātmyaṃ samāptam iti|| (fol. 31v1–2)


Microfilm Details

Reel No. A 16/7

Date of Filming 20-08-70

Exposures 9

Used Copy Berlin

Type of Film Negative

Remarks

Catalogued by DA

Date 2002