A 16-8 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 16/8
Title: Māghamāhātmya
Dimensions: 30.5 x 4.5 cm x 27 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1536
Remarks: as Padmapurāṇa, at Vasiṣṭhadilīpasaṃvāda; A1087/4

Reel No. A 16-8

Inventory No. 28698

Title Māghamāhātmya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.5 x 4.5 cm

Binding Hole 1

Folios 27

Lines per Folio 5

Foliation figures in the right and letters in left margins of the verso; 24–50

Place of Deposit NAK

Accession No. 1-1536

Manuscript Features

Excerpts

Beginning

ne || kṣaṇena hy agamac chāntiṃ krūram me mānasaṃ sadā ||

apsarā uvāca ||

jātāhaṃ yena puṇyena, gandharvvasya sumedhasaḥ ||

kanyakā divyarūpā tu, tat sarvvaṃ kathayāmy ahaṃ |

kaliṃgādhipate〇 rājño(!) aham āsaṃ vilāsinī || (fol. 24r1–2)

dattātreya uvāca||

apsarā rūpasampannā nāmnā kāñcanamālinī |

prayāge〇 māghamāse sā snātvā yā[[ti]] harālayaṃ || (fol. 24v2–3)

Sub-colophon

iti padmapurāṇotta〇rakhaṇḍe vaśiṣṭhadilīpasaṃvāde ’ṣṭamodhyāyaḥ || ❁ || (fol. 28r2)

vaśiṣṭha uvāca||

kathitaṃ māghamāhātmyaṃ dattātreyeṇa bhāṣitam|

adhunāham pravakṣyāmi māghasya snānajam phalam|| (fol. 28r2–3)

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasamvāde navamo ’dhyāyaḥ samāptaḥ || (fol. 39v3–4)

End

param idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ

vṛjinavilayahetuṃ yaḥ 〇 śṛṇotīha nityaṃ |

sa bhavati khalu pūrṇṇaḥ sarvvakāmair abhīṣṭair

jayati ca suralokaṃ durllabhaṃ dharmahīnaiḥ ||

iti padmapurāṇottarakhaṇḍe vaśiṣṭhadilīpasamvāde daśamodhyāyaḥ samāptaḥ || (fol. 50v2–4)

Microfilm Details

Reel No. A 16/8

Date of Filming 20-08-70

Exposures 31

Used Copy Berlin

Type of Film negative

Remarks = A 1087/4

Catalogued by DA

Date 2002