A 16-9 Vaiśākhamāhātmya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 16/9
Title: Vaiśākhamāhātmya
Dimensions: 33.5 x 4.5 cm x 113 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1508
Remarks:

Reel No. A 16-9

Inventory No. 84379

Title Vaiśākhamāhātmya

Remarks assigned to the Padmapurāṇa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 35.5 x 4.5 cm

Binding Hole 1

Folios 113

Lines per Folio 4

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1508

Used for edition no

Manuscript Features

Some folios are rubbed off.

oṃ namo bhagavate anantāya ||
sūta uvāca ||
dvārakāyāṃ mahāsthāne pure ratnamaye śubhe ||
vaidūryyādiktaiḥ stambhair gavākṣair mauktikācitaiḥ ||
vicitratoraṇādyaiś ca ketubhīḥ kiṅkiṇīravaiḥ |
vividhaiḥ saudhasaṅkī〇rṇṇai,r jvaladbhiḥ parimaṇḍite ||
devatā nāgarājendrai, kinnarair guhyakādibhiḥ |
vidyādharādyair gaṃdharvaiḥ sevite cāpsarogaṇaiḥ ||
tatrādhipatiṃ〇 śrīmantaṃ, devadevaṃ janārddanaṃ |
sukhāsīnaṃ hṛṣīkeśaṃ dṛṣṭvā dharmasya cātmajaḥ ||
upagamya śanais tasmin praṇipatyedam abravīt ||    ||
yudhiṣṭhira uvāca ||
trailokyanātha bho viṣṇo, śrotum icchāmi nirṇṇayaṃ |
anantavratarājasya kathā kathaya (fol. 1v1–4)

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

ambarīṣa uvāca ||

yad etat paramaṃ brahma vedavādibhir ucyate |

sa devaḥ puṇḍarīkākṣaḥ svayaṃ nārāyaṇaḥ paraḥ ||

yo ’mūrtto mūrttimān īśo vyaktā’vyaktaḥ sanātanaḥ |

sarvadevamayo ’cintyo dhyātavyaḥ sa kathaṃ hariḥ ||

yasmin sarvva〇m idaṃ viśvam otaṃ proktaṃ(!) pratiṣṭhitaṃ |

avyaktam ekaṃ paramaṃ paramātmeti viśrutaṃ ||

yato janmādi jagatāṃ yo nirmmāya svayaṃbhuvaṃ | (fol. 1v1–3)

Sub-colophon

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye prathamo ‘dhyāyaḥ|| (fol. 13r)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye dvitīyo ‘dhyāyaḥ|| (fol. 17v)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye tṛtīyo ‘dhyāyaḥ|| (fol. 20r)

iti śrīpadmapurāṇe pātālakhaṇḍe devaśarmopākhyānaṃ|| (fol. 25r)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye pañcamo ‘dhyāyaḥ|| (fol. 29v)

iti śrīpadmapurāṇe pātālakhaṇḍe nāradāmbarīṣasamvāde vaiśākhamāhātmye sumanopākhyānaṃ ṣaṣṭho ‘dhyāyaḥ|| (fol. 30v)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye citropākhyānaṃ saptamo ‘dhyāyaḥ|| (fol. 41r)

iti śrīpadmapurāṇe pañcāśatsāhasryāṃ saṃhitāyāṃ pātālakhaṇḍe nāradāmbarīṣasamvāde vaiśākhamāhātmye citropākhyāne ‘ṣṭamo ‘dhyāyaḥ|| (fol. 42r)<ref name="ftn1">The colophon of the nineth adhyāya is not found.</ref>

iti śrīpadmapurāṇe pātālakhaṇḍe nāradāmbarīṣasaṃvāde vaiśākhamāhātmye pretopākhyāne pāpapraśamanaṃ stotraṃ nāma daśamo ‘dhyāyaḥ|| (fol. 55v)

iti śrīpadmapurāṇe vaiśākhamāhātmye nāradāmbarīṣasaṃvādaḥ|| (fol. 66v)

iti śrīpadmapurāṇe pātālakhaṇḍe vaiśākhamāhātmye śrīādivarāhapṛthvīsaṃvādāntarggatayamabrāhmaṇasaṃvādo nāma dvādaśodhyāyaḥ|| (fol. 81r)

iti śrīpadmapurāṇe vaiśākhamāhātmye trayodaśo ‘dhyāyaḥ|| (fol. 95r)

End

vidhim evaṃ yathā bhūmau yajñadatto pi sa svayaṃ |

cakāra kārayāmāsa mādhave snānajaṃ vrataṃ |

yamabrāhmaṇasaṃvādo mayāyaṃ vo niveditaḥ |

tasya mādhavamāsasya, puṇyākhyānaṃ prasaṃgataḥ ||

prasṃgād iham(!) ākhyātaṃ māhātmyaṃ kiñ cid uttamam〇 |

bhānau meṣagate vipra, vaiśākhasyāghaśodhanaṃ ||

ayaṃ śṛṇvantu yūyaṃ X yat pṛṣṭo ham purānaghāḥ |

prahlādasya caritran taṃ tatsaṃgrāmaṃ saviṣṇunā || || (fol. 112r1–3)

Colophon

iti śrīpadmapurāṇe vaiśākhamāhātmye caturddaśo ‘dhyāyaḥ samāptaḥ || (fol. 112r3)

Microfilm Details

Reel No. A 16/9

Date of Filming 20-08-70

Exposures 116

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 2002


<references/>