A 160-6 Nānāmantranyāsapaṭalasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 160/6
Title: Nānāmantranyāsapaṭalasaṅgraha
Dimensions: 29 x 11.5 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/5067
Remarks:

Reel No. A 160-6

Inventory No. 45676

Title Nānāmantranyāsādisaṃgraha

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, folios available up to 76v

Size 29.0 x 11.0 cm

Binding Hole

Folios 74

Lines per Folio 5–8

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5067

Manuscript Features

On the exposure 2 is written nānā mantranyāsādisaṃgrahaḥ nānā tantrokta mantranyāsoddhāraḥ

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

[[pārvvaty uvāca || ]]

deva deva mahādeva trailokye (!) tvaṃ varaprada ||
tava prasādān mahādeva ṣoḍhānyāsaṃ śru(2)taṃ mayā ||    ||

śrīśiva uvāca ||

sādhu sādhu mahādevi kathayāmi tavāgrataḥ |
gopanīyaṃ prayatnena karanīyaṃ (!) (3) parātparaṃ ||

guhāyāṃ parvvate vāpi kāmarūpe viśeṣataḥ |
vārāṇasyāṃ badarikāyāṃ, ṣoḍhānyāsaṃ karoti yaḥ | (!)

dvā(4)daśābdena siddhiḥ syāt satyaṃ satyaṃ na saṃśayaḥ | (fol. 1v1–4)

End

pratyakṣā caṇḍikā bhūtvā varaṃ tasmai prayacchati (4) ||
śmaśānetha samāgatya, citāpārśve vicakṣaṇaḥ ||

japed ananyayā buddhyā kaṃpatrāsavivarjji(5)taḥ ||
rājāno vaśagas tasya kirīṭais sūryyavarccasaiḥ ||

nīlājanaṃ (!) prakurvvanti pādayo (!) premasaṃyu(6)taḥ (!) ||
yas tu nirbhayadhīr ddhīra citāpārśve vidhānataḥ ||- (fol. 74v3–6)

Sub-colophons

iti śrīmahākālasaṃhitāyāṃ aghoravaktrasadāśivaviracitaṃ paṃcaviṃśatipaṭalaṃ ṣoḍhānyāsa uttarakhaṇḍaṃ dakṣiṇakālikā ṣoḍaśaviṃśatiḥ paṭalaḥ samāptaṃ || (fol. 7r5–7)

iti śrīrudrayāmale īśvaragaurīsaṃvāde sadāśivaviracite saptamapaṭale bhuvaneśvarīmaṃtra-upākhyāna saptadaśaviṃśati paṭalaḥ samāptaḥ || (fol. 8v3–5)

iti śrīvārāhītantre paṃcamayāge uttarakhaṇḍe sadāśivaviracite īśvaragaurīsaṃvāde vārāhītantra-upākhyāna aṣṭādaśaviṃśatiḥ paṭalaḥ samāptaṃ || (fol. 10v5–7)

iti śrīnārasiṃhatantre aṣṭādaśalakṣa aghoravaktramaheśaviracite paṃcamapaṭale nārasiṃhataṃtra-upākhyāna aṣṭādaśaviṃśati paṭalaḥ || samāpta || (fol. 12v7–8)

iti śrīvimalātantre dvādaśaviṃśatisahasre uttarakhaṃḍe daśamaḥ paṭala sadāśivaviracite niśeśvarī-upākhyānaṃ navaviṃśatiḥ paṭalaḥ samāptaḥ || (fol. 14r7–v1)

iti śrīhārāvataṃtre ṣaḍviṃśatisahasre īśvaragaurīsaṃvāde guhyakālīprakaraṇa-upākhyāna dviviṃśatiḥ paṭalaḥ samāptaḥ || (fol. 17r1–2)

iti brahmayāmale paścimakhaṇḍe paścimāmnāye īśvaragaurīsaṃvāde brāhmīmantra-upākhyāna ekacatvārīṃsa paṭalaḥ samāptaṃ || (fol. 18r4–5)

iti śrīviṣṇuyāmale adhokhaṇḍa adhomnāya īśvaragaurīsaṃvāde sadāśivaviracite vaiṣṇavīmantra-upākhyāna dvicatvā[[riṃśa]]t paṭalaḥ samāptaḥ || (fol. 19r8–v1)

iti śrīindrayāmale sadāśivaviracite tṛtīyapaṭale aindrī-upākhyāna tricatvāriṃśat paṭalaḥ samāptaḥ || (fol. 20v7–8)

iti śrībrahmayāmale paṃcapaṭale sadāśivaviracite kaumārīmaṃtrakathanaṃ nāma catvāriṃśat paṭalaḥ samāptaḥ || (fol. 22v2–3)

iti śrīkālikātaṃtre mahākālaviracite aṣṭādaśaviṃśatisahasre uttarakhaṃṇḍe cāmuṇḍā-upākhyāna paṃcamapaṭale paṃcatriṃśat paṭalaḥ samāptaḥ || (fol. 24r6–7)

iti śrīvāmakeśvarataṃtre ṣaḍviṃśatilakṣa ūrddhakhaṇḍe paṃcamapaṭale sadāśivaviracite tripurasundarī-upākhyānaṃ ṣaṭcatvāriṃśat paṭalaḥ samāptaṃ || (fol. 26r3–5)

iti śrīvimalātantre sadāśivaviracite paṃcamapaṭale annaprūrṇṇa-upākhyāna saptacatvāriṃśat paṭalaḥ samāptaḥ || (fol. 27v3–5)

iti śrīhāhārāvatantre caturddaśalakṣakoṭigraṃthe īśvaragaurīsaṃvāde paṃcamapaṭale paramaturīya-upākhyāna ṣaḍāmnāyasāra aṣṭacatvāriṃśat paṭala samāptaḥ || (fol. 31r6–8)

iti siddhisārasvatatantre daśaviṃśatisahasre paṃcamapaṭalaḥ īśvaragaurīsaṃvāde sadāśivaviracite mahāgaṇapati-upākhyānaṃ nāma paṃcāśat paṭalaṃ samāptaṃ || (fol. 33r8–v1)

iti śrīnīlataṃtre saptalakṣa sadāśivaviracite gaṇeśapārvvatīsaṃvāde sarasvatīsamvāde nīlasarasvatī-upākhyāna ⟨paṃcāśa⟩ ekapaṃcāśat paṭalaḥ samāptaḥ || (fol. 34v6–8)

iti śrīvārāhītaṃtre sadāśivaviracite gaṇeśapārvvatīsamvāde ekajaṭā-upākhyāne ⟪paṃcāśadvaya⟫dvipaṃcāśat paṭalaḥ samāptaḥ || (fol. 36v3–4)

iti śrīdāmakeśvaratantre sadāśivaviracite varāha-upākhyānaṃ paṃcāśītitripaṃcāśat paṭalaḥ samāptaḥ || (fol. 38r3–4)

iti śrīḍākinītantre paṃcaviṃśatisahasre sadāśivaviracite bhairavabhairavīsaṃvāde karṇṇapiśāca-upākhyāna paṃcāśanavacaturviṃśatiḥ paṭalaḥ samāptaḥ || (fol. 39r7–8)

iti śrīkālītantre sadāśivaviracite ucchiṣṭacāṇḍāli-upākhyānaṃ paṃca⟪savāsa⟫paṃcāsat paṭalaḥ samāptaḥ || (fol. 41v2–3)

iti kālītaṃtre īśvaragaurīsaṃvāde śītalāmaṃtra-upākhyāna paṃcāśa⟪cchaya⟫t paṭalaḥ samāptaḥ || (fol. 43r3–4)

iti śrīkuladīpikātantre prayāgarahasye paṃcamapaṭale cchinnamastā paṭalaṃ paṃcaviṃśatiḥ samāptaḥ || (fol. 45r7–8)

iti viśvasārataṃtre uttarakhaṃḍe sadāśivavira[ci]te tārārahasyapaṭalaṃ viṃśatiḥ paṭalaḥ samāptaḥ || (fol. 47v1–2)

iti śrīmahākālasaṃhitāyāṃ pūrvvakhaṃḍe dvitīyapaṭalaṃ sadāśivaviracitaṃ mahākāla-aparājitā saptaviṃśatiḥ paṭalaḥ samāptaḥ || (fol. 49v3–4)

iti śrīmaṃthānabhairavītaṃtre paścimakhaṃḍe dvitīyapaṭale sadāśivaviracite dakṣiṇakālikā-aparājitā aṣṭāviṃśatiḥ paṭalaḥ samāptaḥ || (fol. 51r7–8)

iti śtīvārāhitaṃtre dakṣiṇakhaṇḍe paṃcamaḥpaṭale kalpāntabhairavīviracite cchinnamastā-aparājitā navaviṃśati paṭalaḥ samāptaṃ || (fol. 52v2–3)

iti śrīgāndharvvatantre paṃcamapaṭale sadāśivaviracite tārātatva-aparājitā daśaviṃśati paṭalaṃ samāptaṃ || (fol. 54r7–8)

iti śrīhāhārāvatantre atharvaṇasaṃhitāyāṃ paṃcamapaṭale uttarakhaṇḍe sadāśivaviracitaṃ baṭukabhairava-aparājitā ekaviṃśati paṭalaḥ samāptaḥ || (fol. 57r5–7)

iti śrīhāhārāvatantre atharvaṇasaṃhitāyāṃ īśvaragaurīsamvāde aṣṭamapaṭale sahasrākṣarīdakṣiṇakālikāyāḥ dvādaśaviṃśatiḥ paṭalaḥ samāptaḥ || (fol. 60v2–3)

iti śrīhāhārāvatantre atharvaṇasaṃhitāyāṃ uttarakhaṇḍe paṃcamaḥpaṭale sadāśivaviracite hariharaśaktiparamavidyā-agamajyotimaṃ trayo⟪daśa⟫viṃśati pa[ṭa]laḥ samāptaḥ || (fol. 62v5–7)

iti śrīkālītantre uttarakhaṇḍe viṃśatipaṭale sadāśivaviracite pratyaṃgirāmaṃtra catur⟪ddaśa⟫viṃśati paṭalaḥ samāptaḥ || (fol. 64v3–4)

iti śrīgāndharvvataṃtre dakṣiṇakhaṇḍe paṃcamapaṭale īśvaragaurīsaṃvāde ucchiṣṭagaṇapatividhānaṃ nāma || (fol. 65v7–8)

iti śrīviśvasārataṃtre pārvvatī īśvarasaṃvāde śrīdakṣiṇakālikā(2)kavacaṃ saṃpūrṇṇaṃ || iti || (fol. 69v1–2)

Microfilm Details

Reel No. A 160/6

Date of Filming 14-10-1971

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 05-04-2007