A 161-22 to A 162-1 Nīlatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 161/22
Title: Nīlatantra
Dimensions: 30 x 12 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/251
Remarks: Continues to A 162/1


Reel No. A 161-22 to A 162-1

Inventory No. 47613

Title Nīlatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.0 x 12.0 cm

Binding Hole

Folios 38

Lines per Folio 9

Foliation figures in the both margins of the verso

Date of Copying VS 1855

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namaḥ paradevatāyai ||

bhagavan deva deveśa pañca ṛtu vidhānaka ||
sarvajña bhakti sulabha śaraṇāgata vatsala ||
kuleśa parameśāna karuṇāmaya vāridhe ||
kenopāyena deveśa mucyate bhava vāridhau ||
tanme vada mahādeva yaditosti kṛpāmayi ||

bhairava uvāca ||

śṛṇu devī pravakṣāmi yanmāṃ tvaṃ paripṛcchasi ||
tasya śravaṇamātreṇa saṃsānmucyate naraḥ || (fol. 1v1–4)

End

vāgbhavaṃ kulavījaṃ ca tārakaṃ vāgbhavaṃ tathā ||
kūrccamaṃtrāṃtamaṃtrāṃte vanhijāyā vidhirmanuḥ ||

aṣṭākṣara manuḥ prokto devamātaramuttamaṃ ||
paṃcāṃgaṃ cāsyamaṃtrasya paṃca vīje prakalpayet ||

astraṃ śeṣākṣarenyasya kṛta kṛtyo bhavennaraḥ ||
dhyānapūjādikaṃ devī pūrvavacca samācaret || (fol. 3r5–7)

Colophon

iti śrīnīlataṃtre paramarahasye maṃtrakramaṃ nāma dvādaśaḥ paṭalaḥ || 12 ||
saṃvat 1855 mārgaśīrṣakṛṣṇa 30 śubhamastu || 〇 || (fol. 38r7–8)

Microfilm Details

Reel No. A 161/22–A 162/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 21-10-2005