A 164-4 to A 165-1 Pratiṣṭhātantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 164/4
Title: Pratiṣṭhātantra
Dimensions: 30 x 12.5 cm x 468 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4813
Remarks: Continues to A 165/1.


Reel No. A 164-4 to A 165-1

Inventory No. 54946

Title Pratiṣṭhātantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 30.0 x 12.5 cm

Binding Hole

Folios 468

Lines per Folio 13

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 5/4813

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

kalyāṇaṃ kurutāṃ kāścit karuṇāvarūṇālayaḥ ||
mayūranagarādhīśo mama nṛtravināyakaḥ || 1 ||

bhūdharasyordhvaśṛṅgeṣu ratnaśṛṅganiketane ||
tatrāsīnaṃ mahādevaṃ śrīkaṇṭhaṃ suravanditaṃm (!) || 2 ||

yogapīṭhasthitaṃ tasya vāme gaurīsamāyutam ||
sarvadevāvṛtaṃ siddhaṃ munigandharvasevitam || 3 || (fol. 1v1–3)

End

saṃpūjya gandhapuṣpaiś ca santuṣṭān paribhāvayet ||
pūrvoktavidhinā caiva homaṃ kṛtvā viśeṣataḥ || 16 ||

trirātraṃ pañcarātraṃ vā saptarātram athāpi vā ||
sāyaṃ prātar hunec caiva prāyaśittāhutiṃ hunet || 17 ||

japādir abhyādhānaṃ ca rāṣtrabhṛc ca hunet tataḥ ||
ācāryaṃ pūjayitvā ca vrāhmaṇān bhojayet tataḥ || 18 || (fol. 128r9–11)

Colophon

iti nāgapratiṣṭhā saṃpūrṇā ||    || (fol. 128r11)

Microfilm Details

Reel No. A 164/4–A 165/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 07-11-2005