A 166-11 Prayogacūḍāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 166/11
Title: Prayogacūḍāmaṇi
Dimensions: 23.7 x 8.1 cm x 57 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/139
Remarks: subject uncertain;


Reel No. A 166-11 Inventory No. 55540

Title Prayogacūḍāmaṇi

Author Dāmo Guptā?

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 8.2 cm

Folios 57

Lines per Folio 5

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 3/139

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ devyai namaḥ ||

śrīkaṇṭḥakaṇṭḥaluṭḥitādharapallavaśriḥ

śrī(2)nāthavakṣasi kṛtāṃhrisaroruhaśrīḥ (!)

śrīvāmayonimukhapaṅkajalo(3)canaśrīḥ

śrīḥ śrīpadā bhavatu sā jagato malaśrīḥ ||

gurucaraṇasa(4)rojam śaṃkaraṃ yonivṛndaṃ

phaninarasuradhātrīm (!) pārvvatīmātṛcakraṃ |

(5) sakalaguṇavidhijñās te abhaktān subhaktā, (!)

tanuvacanamanobhiḥ sarvvakālaṃ namāmi || (fol. 1v1–2r1)

End

asyaśiṣyajanebhyo vidhi(2)vat kṛtvā pradeśaḥ kṛtibhiḥ |

yogāḥ sadoṣayojyāḥ pustakam ālo(3)kya naiva karaṇiyāḥ ||

śrīdevapalanṛpateḥ (!) (potāmāsyas) tasya kṛ(4)tir iyaṃ ||

(āmogho palitaś) śaivācāryadāmoguptasyeti ||    || (fol. 57v1–4)

Colophon

iti śrīprayogacūdāmaṇi (!) samāptaṃ (!) ||       || (fol. 57v5)

Microfilm Details

Reel No. A 166/11–167/01

Date of Filming 17-10-1971

Exposures 35+32=67

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 18v–19r and 28v–33r

Catalogued by BK

Date 12-01-2007

Bibliography