A 167-12 Mantracandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/12
Title: Mantracandrikā
Dimensions: 26.5 x 11 cm x 177 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 4/902
Remarks:


Reel No. A 167-12 Inventory No. 34987

Title Mantracandrikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios: 1–110, 121–167, 1–10

Size 26.5 x 11.0 cm

Folios 167

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation maṃ. caṃ. pū. and in the lower right-hand margin under the word rāmaḥ ;

Scribe Lokeśvara Śarmā

Date of Copying ŚS 1705,VS 1840

Place of Copying Kāntipura

Place of Deposit NAK

Accession No. 4/902

Manuscript Features

The text is followed by a list of index of the text covering the exposures 164–172.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

natvā gurupadāṃbhojaṃ gaṇeśaṃ śāradāṃ śivāṃ ||

śivaṃ sūryyaṃ hṛ(2)ṣīkeśaṃ tanyate maṃtracandrikā || 1 ||

granthagranthāntarād vākyān nānārthaṃ pratibudhya ca ||

(3) saukaryyārthaṃ ca saṃkṣepāt sārasāraṃ pratanyate || 2 ||

vaṃde haṃ sakalāṃ sveṣṭāṃ paramātmasva(4)rūpiṇīṃ ||

yasyā (!) kaṭākṣamātreṇa sādhakaḥ kin na sādhayet || 3 ||     ||

atha gurula(5)kṣaṇaṃ || vitaṃḍeśvare ||     ||

śānto dāntaḥ kulīnaś ca vinītaḥ śuddhaveṣavān

śuddhācāraḥ (6) supratiṣṭhaḥ śucir ddakṣaḥ subuddhimān || 1 ||

āśramī dhyānaniṣṭhaś ca mantratantraviśāra(7)daḥ ||

nigrahānugrahe śakto gurur ity abhidhīyate || 2 || (fol.1v1–7)

End

a(11)tha prārthanā ||     ||

mahiṣagni mahāmāye cāmuṇḍe maṇḍamālinī (!) ||

dravyam ārāogyavijayaṃ de(167v1)hi devi namaḥ sadā ||

sa⁅r⁆vamāṃgalamāṃgalye śive sarvārthasādhike ||

śaraṇye tryaṃbake gaurī (!) nā(2)rāyaṇī (!) namo stu te ||

rūpaṃ dehi yaśo dehi bhagaṃ bhagavati dehi me ||

putrān dehi dhanaṃ sarvā(3)n kāmān pradehi me ||     || (fol. 166v10–167v3)

Colophon

iti śrīmaṃtracaṃndrikāyāṃ (!) puraścaraṇanādhikāraḥ (!) viṃśas taraṅgaḥ (4) || 20 ||     || śrīśāke 1705 saṃvat 1840 māse jyeṣṭhakṛṣṇa 10 roja 1likhitaṃ lokeśva(5)raśarmmaṇā śubham astu ||     || śrīgurucaraṇakamalebhyo namaḥ ||     ||

adṛṣṭabhāvo na ca mā (6) ca bibhrat

padārthahīnaṃ mayatrāḥ (!) ||

tat sarvam etat pariśodhanīyāt (!)

kopan na ku(7)ryyāt khalu līkhakasya (!) ||     ||

kāntipurasthāne śubham ||     ||     || śrīrāmaḥ ||     ||

(8) graṃthasaṃkhyā 6000 ||     || (fol. 167v4–8)

Microfilm Details

Reel No. A 167/12

Date of Filming 17-10-1971

Exposures 173

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r, 90v–91r, 134v–135r and 144v–145r and the first exposure of fols. 90v–91r occurs between 88 and 89

Catalogued by BK

Date 25-07-2006

Bibliography