A 167-15 Bṛhadyonitantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/15
Title: Bṛhadyonitantra
Dimensions: 21 x 10.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5061
Remarks:


Reel No. A 167-15 Inventory No. 12985

Title Bṛhadyonitantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21 0 x 10.5 cm

Folios 30

Lines per Folio 7–8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5061

Manuscript Features

Excerpts

Beginning

❖ śrīmanmahāgaṇaye namaḥ ||     ||

kailāśaśikharāsīnaṃ devadevaṃ jagadguruṃ ||

(2) bhavānī sahasi prītyā papraccha jagadīśvaraṃ || 1 ||     ||

śrīdevy uvāca ||

namas te de(3)va deveśa parameśa purātana ||

prārvatīprāṇanātheśa lokānāṃ hitakāraka || 2 (4) ||

tvatprasādāc chrutaṃ nātha taṃtrāṇi vividhāni ca ||

idānīṃ śrotum icchāmi taṃtraṃ yo(5)ner maheśvara || 3 || (fol. 1v1–5)

End

tato guruprasannaś ced bhāvaśuddhiḥ prajāyate ||

tato bhāvavi(5)śuddhātmā anukalpavidhānataḥ ||

anukalpaṃ bhaved evaṃ yāvad vaiva (!) nivartta(6)te ||

evaṃ krameṇa deveśi kulīnasya prasādataḥ ||

dine dine labheda (!) jñā(7)naṃ bahunāṃ tapasāṃ phalāt ||

tato jñānaṃ samāsādya paraṃ nirvāṇam āpnuyāt || (fol. 29v5–7)

Colophon

iti śrīmadbṛhadyonitaṃtre umāmaheśvarasaṃvāde brahmajñānanirṇayaṃ nāma (30r1) daśamaḥ paṭalaḥ ||     ||     ||

etasya taṃtrasya rahasya karma-

karttā bhave(2)c chaṃkara eva yogī ||

anyo na cet syāt gananāthatulya (!)

siddhasya maṃtra(3)sya tapaḥ prabhāvāt ||     || śubhaṃ ||     || (fol. 29v8–30r3)

Microfilm Details

Reel No. A 167/15

Date of Filming 17-10-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 04-08-2006

Bibliography