A 167-18 Parātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/18
Title: Parātantra
Dimensions: 30.5 x 16 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1957
Remarks:


Reel No. A 167-18 Inventory No. 49668

Title Parātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 16.0 cm

Folios 32

Lines per Folio 12–14

Foliation figures in the upper left-hand margin under the abbreviation pa. taṃ and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 5/1957

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

bahusiddhisamākīrṇe śmaśāne karabīrake ||

tatra vīragaṇāḥ sarve mahākallolahuṃ(2)kṛte || 1 ||

nivarttitamahācakre yoge tidaśaḍāmare (!) ||

mahāvṛṃdamahāsphāre gaṇaḍākiniyācite ||

brāhmādyā (!) (3) mātara (!) cāṣṭau satreśo bhairavādayaḥ ||

gaṇeśā baṭukā siddhā mātṛcakra (!) tu melake || 3 ||

śrīnāthādigaṇāḥ sarve (4) vīranāthavatāre te ||

siddhināthāvakāśena saṃtoṣitakuleśvaraḥ || 4 || (fol. 1v1–4)

End

siddhilakṣmī (!) viśvalakṣmī (!) mahāpratyaṃgirā smṛtā ||

suṃdarī tripurā cāru ugracaḍā prakā(12)śinī || 97 ||

vibhinnā bahudhā jātā nānābhedasamāśritāḥ ||

ekā sā bahurūpā ca jānīyā divyacakṣu(13)ṣā || 98 ||

sa eva sādhakaśreṣṭhaḥ siddhijñānasya bhājanaṃ ||

anusthānarata (!)  sarvasiddhibhāgī bhave (!) dhruvaṃ || 99 || (fol. 23r11–13)

Colophon

iti śrīśrotasi (!) śirachede (!) mahākarabīre yoge parātaṃtre kālīkulakram agāt ||     || śubhamam || 100 || (fol. 23r14)

Microfilm Details

Reel No. A 167/18

Date of Filming 15-10-1971

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r and 12v–13r

Catalogued by BK

Date 07-08-2006

Bibliography