A 167-21 Bhūtaḍāmaratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/21
Title: Bhūtaḍāmaratantra
Dimensions: 36.5 x 15.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5939
Remarks:


Reel No. A 167-21 Inventory No. 11968

Title Bhūtaḍāmaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 15.5 cm

Folios 22

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation bhū. ḍā. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Jñogarasiṃha ?

Date of Copying SAM 963

Place of Deposit NAK

Accession No. 5/5939

Manuscript Features

Excerpts

Beginning

oṃ śrīgurugaṇeśāya namaḥ ||

śrīsāradādevyai (!) namaḥ ||     ||

krodhādhipaṃ namaskṛtya vyomavaktraṃ sunantakaṃ (!) ||

abhedyabhedakaṃ staumi bhūtaḍāmaranāmakaṃ || 1 ||

trailo(2)kyādhipatiṃ caiva suralokanamaskṛtaṃ ||

unmattabhairavaṃn (!) natvā pṛcchaty unmattabhairavaṃ (!) || 2 ||     ||

unmattabhairava uvāca ||

kathaṃ yakṣāpsaronāgāḥ kinnarāḥ pramathādayaḥ ||

(3) jaṃbūdvīpe kalau siddhi (!) yad icched vā varāṅganāḥ || 3 || (fol. 1v1–3)

End

bhaktihīne durācāre hiṃsānṛtaparāyaṇe ||

sālasye durjjane du(7)ṣṭe gurubhaktivivarjjite ||

anyathāvādine jñānaṃ yat suraur (!)  api durllabhaṃ ||

anyathā krodhavajreṇa vināśo bhavitā tava ||

unmattabhairava (!) prāha bhairavīṃ si(8)ddhipaddhati (!) ||

taṃtracūḍāmaṇau divyaṃ (!) taṃtre smin bhūtaḍāmare ||     || (fol. 22r6–8)

Colophon

iti śrībhūtaḍāmare paṃcadaśaḥ paṭalaḥ || samāptam (!) || 15 ||     || samvat 963 vaiśākha śudi (10) 8 roja 1 tatdine (!) (jñ)ogarasiṃhena likhim (!) idaṃ pustakaṃ sapūrṇam (!) || śubha (!) bhūyāt ||     || (fol. 22r9–10)

Microfilm Details

Reel No. A 167/21

Date of Filming 17-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-08-2006

Bibliography