A 167-22 Bhūtaḍāmaratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/22
Title: Bhūtaḍāmaratantra
Dimensions: 28 x 10.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2206
Remarks:


Reel No. A 167-22 Inventory No. 11969

Title Bhūtaḍāmaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 10.5 cm

Folios 10

Lines per Folio 7–8

Foliation figures in the upper left-hand margin under the abbreviation maṃ. ko. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/2206

Manuscript Features

The exp. 2, which belongs to different MS appears before the fol. 1.

Excerpts

Beginning

❖ śrīmahāgaṇeśāya namaḥ ||     ||

vahniṃ vamantam īḍe vyomamukhan

durnirīkṣyam atidīptyā vidhāvuhiyakṣakinnara-

 /// -(2)ntakam īśvaram anādiṃ ||

mantra⟪śeṣa⟫viśeṣajñānaṃ, yad gopitaṃ surair yatnāt ||

krodhīśabhairavoktaṃ, tad vakṣye bhūtabhairavaṃ nāma ||

/// -(3)nena vinā⟪ba⟫laṃ, japahomādyaṃ prayoga,balidānaṃ ||

ṣaddharmmāṇy (!) anadātvaṃ mokṣajñānaṃ dhyānaṃ || (fol. 1v1–3)

End

nṛsiṃhārkkavarāhāṇāṃ prasādapraṇavasya tu ||

sapiṇḍākṣaramaṃtrāṇāṃ, arimaitraṃ na cārcayet

e(6)kākṣare trikūṭe ca, mālāmaṃtre ca pārvvati ||

†svapnalaghvastriyādatte†, mitrāmitraṃ na cārccayet ||     ||

yata (!) koṣe sujñānaṃ surānta(7)koktaṃ trilocanāt jñātvā śrībhūtabhairavo yaṃ taṃtaḥ krodhīśabhairaveṇoktaḥ || yo bhūtayakṣaḍāmaratantraṃ śrībhūtabhairavo mudaḥ (8) svargamokṣabhāgī śiva eva jñānasaṃpannaḥ ||     || (fol. 10v5–8)

Colophon

iti śrīmatkrodhībhairavaviravicitaṃ (!) bhūtaḍāmaraṃ nāma tantraṃ samāptam || (fol. 10v8)

Microfilm Details

Reel No. A 167/22

Date of Filming 17-10-1971

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-08-2006

Bibliography