A 167-26 Bālatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/26
Title: Bālatantra
Dimensions: 26 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/135
Remarks:


Reel No. A 167-26 Inventory No. 6185

Title Bālatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 9.0 cm

Folios 11

Lines per Folio 6

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/135

Manuscript Features

The text of the Bālatantra begins from the second line of fol. 2v. The unidentified text before it starting on fol. 1v deals with the effect of planets on the basis of their position (grahadaśāphala ).

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     || (phalambu) ||

udvignacittaparikheditavittanāśa (!) ||

kleśapravāsarujapīḍi(2)tapakṣapātaṃ ||

saṃkṣobhitaḥ svajanabandhuviyogaduḥkhai,(!)

bhānor ddaśā bhavati kaṣṭakarī narānāṃ || (fol. 1v1–2)

bālatantraṃ pravakṣyāmi, yatho(3)ktaṃ rāvaṇena caḥ (!) ||

bālāṇāñ (!) ca hitārthāya, sarvāriṣṭaharaṃ śubhaṃ ||

māgarasta (!) kathyate ||

nandā caiva sunandā ca (4) pūtanā mukhamaṇḍikā ||

biḍālī sakulikā caiva, śuṣkatandā ca jambhikā ||

mārjjā (!) revatī caiva (5) (kliṃ) piṃjākṣadā grahāḥ ||

suhṛṣṭā (!) suvikhyātā , ity ete dvādaśā (!) grahāḥ || (fol. 2v2–5)

End

śāntyudakena snāpayet ||

mārjjāraviṣṭhā || †nimbupatraṃ† ghṛtaṃ siddhārthaṃ nimba(2)patraṃ vasonaṃ śivanirmālyaṃ ebhi (!) dhūpayet || athavā uśīrasarjarasaṃśuṣkasarṣapaiś ca caturthe dine brā(3)hmaṇaṃ bhojayet ||     || (fol. 11v1–3)

Colophon

iti kṛtyacintāmaṇau bālatantraḥ (!) samāptaḥ (!) || śubhaṃ ||     ||     || (fol. 11v3)

Microfilm Details

Reel No. A 167/26

Date of Filming 17-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-08-2006

Bibliography