A 167-28 Parātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/28
Title: Parātantra
Dimensions: 24 x 5.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1635
Remarks:


Reel No. A 167-28 Inventory No. 49672

Title Parātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; available fols. are: 27–42

Size 24.0 x 5.5 cm

Folios 16

Lines per Folio 6

Foliation figures in the extreme lower right-hand margin on the verso

Scribe Jasavanta Siṃha

Place of Deposit NAK

Accession No. 1/1635

Manuscript Features

Excerpts

Beginning

///-sthāṃ dhyāyat (!) sṛṣṭaikahetave (!) ||     ||

anākhyācakramadhyasthā bhāsā devī jaganmayī |

sarvvākālīsṛtā (!) devī ṣoḍaśāre pratisthitā (!) ||

candra(2)sūryyapari(tyajye) maṃjīradvayadhāriṇī |

jargad (!) bhāsayate bhāsā, kālī viṣṇusamudbhavā ||     ||

bālā kumārī yā kāli (!) , sarvvāsaṃsṛta(3)rūpiṇī |

trimūkhāṣṭabhujā (!) devī, kapālamālasaṃyūtāṃ (!) (fol. 27r1–3)

End

siddhilakṣmī (!) viśvalakṣmī, (!) mahāpratyaṃgirā smṛtā (2) ||

sundarī tripurā cāru, (!) ugracaṇḍā prakāśinī ||

vihintā (!) bahudhā jātā, nānābhedasamāśritāḥ (!) ||

ekā sā bahurūpā (3) ca jān⟪i⟫[[ī]]yād divyacakṣuṣā ||

sa eva sādhakaśreṣṭhaḥ, siddhijñānasya bhājanaṃ ||

anusthānarata (!) sarvvaṃ,siddhibhāgī (!) bhave(4)d dhruvaṃḥ (!) ||     || (fol. 42v1–4)

Colophon

iti †śrīśotasi† śiracchede mahākaravīrayāge parātantre kālikulakramaṃ (!) samāptaṃḥ (!) ||     || (5) ||

likhitikāyasthajagatsiṃhasya kulaputrakāyasthajasavantasiṃ[[ha]]sya (!) rikhitaṃ (!) || śrīpradevatāprītyebhyo (!)  namaḥ ||     || śubham astuḥ (!) || (6) ||     ||

yādṛsaṃ (!) puṣṭakaṃ (!) …

… na diyateḥ (!) ||     || (fol. 42v4–6)

Microfilm Details

Reel No. A 167/28

Date of Filming 17-10-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-08-2006

Bibliography