A 167-29 Bhāvacūḍāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/29
Title: Bhāvacūḍāmaṇi
Dimensions: 26 x 6.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/212
Remarks:

Reel No. A 167-29

Inventory No. 10822

Title Bhāvacūḍāmaṇi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 6.5 cm

Folios 22

Lines per Folio 5–6

Foliation figures in middle right-hand margin on the verso, on the first foliation, the title śrībhāvacūḍāmaṇi with first foliation is situated in upper left-hand and letter in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/212

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

oṃ namaḥ śrīnāthadevāya ||

bhairava uvāca ||

mātar devi mahāmāye vandhamokṣapravarttini |

idānīṃ śrotum i(2)cchāmi gurūkramam anuttamaṃ ||

devy ūvāca ||

gurūkramas tu bahudhā mantravistaragauravāt |

kālānām apy anāditvāt kathaṃ tat kathayāmi te ||

(3) na jñātvā gurukulaṃ deva na sumārggo bhaviṣyati |

na sumārgān mantravidye na tādṛksiddhigocare || (fol. 1v1–3)

End

sākṣātkāreṇam evaitat prakṛtiś caiva bhairava |

divyabhāvo vīrabhāvo yasya citte vyavasthi(5)taḥ |

jīvanmuktaḥ sa evātmā bhogārtham aṭate mahīṃ ||

devīrūpaḥ sa evātmā bhairavaḥ parikalpyate |

bhāvatrayāṇāṃ madhye tu (6) dvau bhavau yau pratiṣṭḥitau ||

na vaktavyau mahādeva, kulavāvau kulottamaiḥ || || (fol. 22r4–6)

Colophon

iti tantracūḍāmaṇy antarggatabhāvacūḍāmaṇau bhāvanirṇṇayaḥ paṭalaḥ samāpto yaṃ granthaḥ || || ○ || (fol. 22r6–22v1)

Microfilm Details

Reel No. A 0167/29

Date of Filming 17-10-1971

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-02-2007

Bibliography