A 167-5 Pārameśvarīmatatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 167/5
Title: Pārameśvarīmatatantra
Dimensions: 30 x 5 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/264
Remarks:


Reel No. A 167-5 Inventory No. 49525

Title Pārameśvarīmatatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 5.0 cm

Folios 88

Lines per Folio 5

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/264

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya

śrīdevy uvāca ||     ||

[[śrutaṃ deva mayā sarvaṃ]] tvatprasādāvadhāritaṃ |

adhunā śrotum icchāmi pāraṃparyyakramā[[ga]]taṃ |

kathaṃ meruḥ samutpanna (!) u⟪mu⟫[[u]]ddhāran tasya (2) kīḍṛśam |

santānaṃ kīḍṛśan deva yatrotpannaṃ carācaraṃ ||

ṣaḍvidhañ ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutaṃ |

mantramudrāś ca vidyāś ca anekākāravismayam ||

kathaṃ kena prakāre(3)ṇa merumadhye vyavasthitam |

vāgeśvarī (!) mahāmāyā cāmuṇḍā kulanāyakā (!) || (fol.1v1–3)

End

guḍikāsiddhi (!) jānīyāl labhate nātra saṃśayaḥ |

uttare yasya dūtī ca vilomena samuccaret ||

gavā(ṣṭena) samā(88v1)samāyuktaṃ vaṭapatrāṇi homayet ||

akṣayaṃ labhate vittaṃ tasya mīṇāna bhāṣitaṃ || (!)

mahālakṣmīvilomena bilvapatrājyasaṃyutaṃ |

aṣṭottarasahasreṇa vīra(2)siddhim avāpnuyāt ||

etat karmma aghorasya uktaṃ ca parameśvari |

yad icchet sādhayet karma asya maṃtraprabhāvataḥ ||     || (fol. 88r5–88v2)

Colophon

iti pārameśvarīmata(3)navakoṭisaṃhitāyāṃ caturāśītisāhasre (!) aghoranirṇṇayo nāma catvāriṃśatimaḥ (!) paṭalaḥ ||     ||śrīkubjikāprītir astu ||     || (fol.88v2–3)

Microfilm Details

Reel No. A 167/5

Date of Filming 15-10-1971

Exposures 91

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-07-2006

Bibliography