A 168-5 Mahākālasaṃhitā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 168/5
Title: Mahākālasaṃhitā
Dimensions: 19.5 x 8 cm x 188 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4634
Remarks:


Reel No. A 168-5

Inventory No. 32619

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.5 x 8.0 cm

Binding Hole

Folios 188

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 5/4634

Manuscript Features

Excerpts

Beginning

-/// |||
///- munibhit(!) tattavadarśitaḥ |
vaikhābhātāyaṃti(!) nāma parigrahiṇaṃ tathā |
vyāsa pūjā japa ///-midam eṣa hi |
etaj japātiriktaṃ hi teṣāṃ karmma na cetarat |
iti te kathito devi prathame vāsakām trayaḥ |
dvitīyopāsakādīnāṃ śṛṇvaṃtu kramamodarāt(!) (fol. 28r1–3)

End

-/// (tāṃ tadva iḍilo) bhīmāṃ tantreṇa pārvvati |
dhyānan tathā vyājahāravāmakeśvarasaṃhitā |
pra-/// jāyate tracchavistṛtiḥ(!) |
ato mayā na kathito ʼmuṣmita tracche(!) viśeṣataḥ |
bhīmātantre /// tathā kālānale pi ca |
kapāpa(!)ḍāmare tantra śāvare pi pradṛśyate |
tuho(!) vāpiś ca karttavyā ///- ||| (fol. 215v6–8)

Colophon

iti mahākālasaṃhitāyāṃ śāmbhavādiṣaṇmantroddhāronāma caturthaḥ paṭalaḥ || ❁ || (fol. 181r5–6)

Microfilm Details

Reel No. A 168/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000