A 169-4 Mantradevaprakāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 169/4
Title: Mantradevaprakāśikā
Dimensions: 34 x 9.5 cm x 194 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/4781
Remarks:


Reel No. A 169-4 Inventory No. 35086

Title Mantradevatāprakāśikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.0 x 9.5 cm

Folios 194

Lines per Folio 7–8

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4781

Manuscript Features

Excerpts

Beginning

❖ śrīgurave namaḥ ||

trilocanaṃ namaskṛtya brahmāṇaṃ viṣṭaraśravaṃ |

pārvvatīṃ bhāratīṃ lakṣmīṃ vakṣye mantraprakāśikāṃ ||

vande vṛndāvanāsīnam indirānandavigrahaṃ |

upendraṃ sāndrakāruṇyam anantam ajam avyayaṃ || (fol. 1v1–2)

End

atreme mudrāślokāḥ |

sumukhaṃ saṃpuṭaṃ caiva vitataṃ vistṛtaṃ tathā |

dvimukhaṃ trimukhaṃ caiva caturmukham adhomukhaṃ |

paṃcavaktraṃ ṣaṇmukhaṃ ca vyāpakāṃjalikaṃ tathā |

śakaṭaṃ yamapāśaṃ ca grathitaṃ sanmakhonmukhaṃ (!) |

vilaṃbamuṣṭikaṃ caiva matsya (!) kūrmavarāhakau |

siṃhāṃkrāṃtaṃ (!) mahākrāṃtaṃ | mudgaraṃ pallavaṃ tathā |

etā mudrāś caturviśā (!) gāyatryās supratiṣṭhitāḥ |

yadi mudrā na jānāti mūḍho janmani janmani |

adhomukhaṃ ṣaṇmukhamudrānaṃtaraṃ | karttavyaṃ |

vyāpakāṃjalikam ity ekamudrā | sanmukhonmukham ity ekamudrā ||  || śubha (!) ||  || (fol. 194r3–7)

«Sub-colophon:»

iti maṃtradevatāprakāśikāyāṃ aṣṭāviṃśatiḥ paṭalaḥ || || (fol. 184v3)

Microfilm Details

Reel No. A 0169/04

Date of Filming 19-10-1971

Exposures 205

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 12v–13r, 17v–19r, 51v–52r, 159v–160r, 164v–166r and 176v–177r

Catalogued by BK

Date 15-05-2007

Bibliography