A 17-12 Amarakoṣa(2)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/12
Title: Amarakoṣa
Dimensions: 33 x 4.5 cm x 136 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Kośa
Date:
Acc No.: NAK 1/772
Remarks:

Reel No. A 17-12(2)

Inventory No. New

Title Amarakoṣa

Remarks Nāmaliṅgānuśāsana

Author Amarasiṃha

Subject Koṣa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Incomplete

Size 33.0 x 4.5 cm

Binding Hole in left side

Folios 136

Lines per Folio 4-5

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/772

Used for edition no

Manuscript Features

The available folios are 1-16, but these numbers have been effaced and a second hand has written 1-14, starting on fol. 3.

Excerpts

Beginning

❖ yasya jñāna dayāsīṃdhyādi ||

gonasa ātmāsa , dayā no, jñāna no, mahāsamudraṭo theṃ, paripūrṇṇa yāṅa yāṅā conaṅāna, nidhyāpa jusyaṃ vaṃga guṇa thula amo parameśvara, tathāgatato, ajaya, avināsi jusyaṃ (2) vanaṃgva, ihalosa<ref name="ftn1">ihalokasa</ref> lakṣamī, palalokasa mokṣa gāva jñānīloka sakalasa sevarapa guna || ||

samāhṛtyāni tantretyādi ||

myaṃva myṃva śāstrasa kosyaṃ muṅa, vargga jīyakaṃ, nāma no, vargga no, seya (3) dayakaṃ, saṃpūrṇṇa yāṅa, thama dayakā, nāma liṅgānuśāsana dhāya thva grantha amarasiṃha paṃḍiyāna hlāyā || ||

prāyaso rūpabhedetyādi ||

strīliṃga , puliṃga , napuṃsakaliṃga , thva svaṃtā liṅga the(4) seya, guḷchinoṃ thāyasa rūpabhedayā anurūraṇa | khaḍgo nandakaḥ puliṅga kaumodakī gadā , striliṅga, cakraṃ sudarśanaṃ, napuṃsakaliṅga | guḷchina thāyasa napa cogvayā anusāraṇa || lavanaḥ | kaṭuḥ puṃliṃgaḥ | nadisarit | strīliṅgaḥ | viyadviṣṇupada, napuṃsakaliṃgaḥ | guḷchinoṃ thāyasa (5) viśeṣarapaṃ dvātañāna , pumān pāpmā | dyodivau dve striyau || klīva tripiṣṭapaṃ || (fol. 1v1–5)

manuṣyā mānuṣā marttyā manujā mānavā narāḥ |

mānuṣayā nāma || ||

syuḥ pumāṃsaḥ pañcajanā pūruṣā puruṣāṃ narāḥ |

puruṣayā nāma || ||

strī yoṣiavalā yosā nārī sīmantinī vadhuḥ | (2)

pratīpadadarśinī, vāmā vanitā mahilā tathā || 1 ||

misayā nāma || || (fol. 2v1–2)

End

śikhāsvāvāpīḍaśekharau || 3 sapvalasa yiṅa (ta)yā svāna || ||

racanā syātparichandaḥ || chāyape racanā || ||

ābhogaḥ paripūrṇṇatā ||2 chāya dvāko gāka || ||

upadhānaṃ, tūpabarhaḥ | 2 phugaṃ || ||

sayyāyāṃ (2) sayanīyavat , sayanaṃ, śeja || ||

maṃjaparjaṅka, palyaṃkāḥ khatvayā samā || khātā || ||

geṇḍūkaḥ kaṇḍukaḥ 2 kvaḍhe || ||

dīpaḥ pradīpaḥ || mata || ||

āsanaṃ, pīṭha || āsana || ||

samudgakaḥ saṃpu(3)ṭakaḥ || 2 saṃphuḍā || ||

pratigrāhaḥ pratiṃgrahaḥ || 2 pratigraha || ||

prasādhanī, kaṅkatikā || 2 kaṅkayi || ||

piṣṭātaḥ patavāsakaḥ ||pvatāsa || ||

darppaṇe, maṃkulādarśo 3 || hnasakana || ||

vyaja(4)naṃ tālavṛntakaṃ 2 || ukhe || ||

manuṣyavarggaḥ || || (fol. 16v1–4)

Colophon

(fol. )

Microfilm Details

Reel No. A 17/12b

Date of Filming 25-08-1970

Exposures 141

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 18-09-2002


<references/>