A 17-13 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/13
Title: Amarakoṣa
Dimensions: 34 x 4.5 cm x 106 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1473
Remarks:

Reel No. A 17-13

Inventory No. 2157

Title Amarakoṣa

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 34 x 4.5 cm

Binding Hole 1 in centre-left

Folios 106

Lines per Folio 4–5

Foliation figures in the right margin of the verso

Scribe Jīvacandra

Date of Copying [NS] 412

Place of Deposit NAK

Accession No. 1-1473

Used for edition No

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ |

sevyatām akṣyayo dhīrāḥ sa śriye cāmṛtāya ca ||

samāhṛtyānyatantrāṇi saṃṣiptaiḥ pratisaṃskṛtaiḥ |

saṃpūrṇṇam ucyate varggair nāmaliṃgānuśāsanaṃ ||

prāyaso rūpabhedena sāhacaryāc ca kutracit |

strīpunnnapuṃ〇saka(!) jñeyan tadviśeṣavidheḥ kvacit || (fol. 1v–2)

End

kṛta(!) kartary asaṃjñāyāṃ kṛtyāḥ karttari karmani |

anādyantās tena raktādyarthe nānārthabhedakāḥ ||

ṣaṭsaṃjñakās triṣu samāḥ yuṣmad asmat tiṅ avyayaṃ | 

param virodhe śeṣan tu jñeyaṃ śiṣṭaprayogataḥ || (fol. 106v2–3)

Colophons

padmāni bodhayaty arkkaḥ 〇 kāvyāni kaviḥ |

tatsaurabhan nabhaścatuḥ(!) santas tanvanti tadguṇān || ○ ||

likhitam idaṃ pustakaṃ || || ❖ ||

udakānalacaurebhya muṣikebhyaś ca tathaiva ca |

rakṣata〇vyaṃ prayatnena mayā kaṣṭeṇa likhitaṃ || ○ ||

likhita devajña śrīmantajīvacandreṇa svahastena || saṃ 412 bhāṣā (fol. 106v3–4)

Microfilm Details

Reel No. A 17/13

Date of Filming 25-08-70

Exposures 109

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 05-10-2004