A 17-14 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/14
Title: Amarakoṣa
Dimensions: 33.5 x 4 cm x 99 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1361
Remarks:

Reel No. A 17-14

Inventory No. 2171

Title Amarakoṣa

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 33.5 x 4 cm

Binding Hole 1

Folios 99

Lines per Folio 4

Foliation figures in the left margin of the verso with śrī

Scribe Gaṅgayī Ṭhakkura

Date of Copying VS 1511śrāvaṇaśukla 9 śukravāra

Place of Copying Campakāraṇyanagara

King Madanasiṃha

Place of Deposit NAK

Accession No. 1-1361

Used for edition No

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ |

sevyatām akṣyayo dhīrāḥ sa śriye cāmṛtāya ca ||

samāhṛtyānyatantrāṇi saṃṣiptaiḥ pratisaṃskṛtaiḥ |

sampūrṇṇam ucyate varggair nnāmaliṅgānuśāsanaṃ ||

prāyaśo rūpabhedena sāhacaryāc ca kutracit ||〇

strīpunnnapuṃ〇saka(!) jñeyan tadviśeṣavidheḥ kvacit ||

bhedākhyānāya na dvandvo naikaśeṣo na saṅkaraḥ |

kṛto tra bhinnaliṅgānām anuktānāṃ kramād ṛte || (fol. 1v–3)

End

kṛtaḥ karttary asaṃjñāyāṃ kṛtyāḥ karttari karmaṇi |

aṇādyadantās tena raktādyarthe nānārthabhedakāḥ ||

ṣaṭsaṃjñakās triṣu samāḥ yuṣmad asmat tiṅ avyayaṃ | 

param virodhe ṣe〇ṣan tu jñeyaṃ śiṣṭaprayogataḥ ||

ity amarasiṃhakṛtau nāmaliṅgānuśāsane |

sāmānyakāṇḍas tṛtīyaḥ sāṅga eṣa samarthitaḥ ||

iti liṅgādisaṃgrahavarggaḥ samāpto yaṃ granthaḥ || || 〇 (fol. 99v1–3)

Colophons

visaṃ 1511 śrāvaṇaśuklanavamyāṃ śukre | śrīcampakāraṇyanagare | ripurājadaityanārāyaṇetyādivividhavirudarājīvirājamānamahārājādhirājaśrīmanmadanasiṃhadevānāṃ saṃbhujyamānavijayarājye | ṭhakkuraśrīgaṅgayīkair llikhitam iti ||

(fol. 99v3–4)

Microfilm Details

Reel No. A 17/14

Date of Filming 25-08-70

Exposures 102

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 05-10-2004