A 17-17 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/17
Title: Amarakoṣa
Dimensions: 31.6 x 4.5 cm x 93 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1608
Remarks:


Reel No. A 17-17

Inventory No. 2172

Reel No. A 17/17

Title Amarakoṣa

Author Amarasiṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.6 x 4.5 cm

Binding Hole 1

Folios 93

Lines per Folio 5

Foliation figures in the left margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1608

Used for edition No

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

yasya jñānadayāsiṃdhor agādhasyānaghā guṇāḥ |

sevyatām akṣyayo dhīrāḥ sa śriye cāmṛtāya ca ||

samāhṛtyānyataṃtrāṇi saṃṣiptaiḥ pratisaṃskṛtai(!) |

sampūrṇṇam ucyate varggair nnāmaligā(!)nuśāsanaṃ ||

prāyaśo rū〇pabhedena sāhacaryāc ca kutracit ||

strīpunnaṃpuṃsakaṃ(!) jñeyaṃ tadviśeṣavidheḥ kvat(!) ||

bhedākhyānāya na dvandvo naikaśeṣo na saṅkaraḥ |

kṛto tra bhinnaliṅgānām a〇nuktānāṃ kramād ṛte || (fol. 1v–3)

End

strīnapusakayor(!) bhāvakriyayoḥ vyañ kvacic ca vuñ |

aucityam aucitī maitrī maitryaṃ vuñ prāg u〇dāhṛ­taḥ ||

ṣaṣṭhyānta(!)prākpadāḥ senācchāyāśālāsurāṇiśāḥ |

syād vā nṛ­senaśvaniśo gośālām itare ca dik ||

ābannantottarapado dvigu〇ś cāpuṃsi naś ca lup |

trikhaṭvaṃ [ca] trikhaṭvī ca tritakṣañ ca tritakṣy api || ❁ ||

triṣu pātrī puṭī vāṭī peṭī kuvaladāḍimau |

paraliṃga(!) svapradhāne dhandve(!) tatpuruṣe 'pi tat ||

āthārntāḥ(!) prādyalaṃprāptāpannapūrvvāḥ paropagāḥ | (fol. 93v2–5)

Microfilm Details

Reel No. A 17/17

Date of Filming 25-08-70

Exposures 96

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 06-10-2004

Bibliography