A 17-8(2) Dadhisaṃkrāntivratavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 17/8
Title: Haritālikā(vrata)kathā
Dimensions: 38 x 4.5 cm x 10 folios
Material: palm-leaf
Condition:
Scripts: Bengali
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1077
Remarks:


Reel No. A 17-8(2)

Title Dadhisaṃkrāntivratavidhi

Remarks alternative title: Dadhisaṃkrāntikathā

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 38 x 4.5 cm

Binding Hole 1

Folios 3 (4–6)

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Place of Deposit NAK

Accession No. 1-1077

Manuscript Features

Excerpts

Beginning

❖ oṃ bhagavate vāsudevāya ||

atha dadhisaṃkrāntivratavidhiḥ ||

uttarāyaṇasaṃkrāntipūrvvadine vratāṅgaikabhaktādikaṃ kṛtvā prātaḥ snātvācamya aiśānyābhimukhībhūya jalapūrṇṇatāmrapātraṃ phalapuṣpākṣatatilakuśa⟪ca⟫candanasahitam ādāya jānubhyām avanīṅ gatvā bhagavan sūryya bhagava⟪tyo⟫〇tyo devatā adyādy ekavarṣaṃ yāvat pratiravisaṃkrānti sāṅgasalakṣmīkavāsudevapūjanarūpadadhisaṃkrāntivratam aham ācariṣyāmi | it nivedya kuśatrayatilajalāny ādāya etc. (fol. 4r1–3)

End

pratiravisaṃkrānti tu || adya ravisaṃkrāntau sāṅgasalakṣmīkavāsudevaprītaye idaṃ bhojyaṃ dadhisa⟪kra⟫hitaṃ sopakaraṇaṃ sadakṣiṇaṃ viṣṇudaivataṃ〇 yathānāmagotrāyetyādi ||

mantrahīnaṃ kriyāhīnaṃ vidhihīnaṃ janārddana |
yad arccitaṃ mayā deva paripūrṇṇaṃ tad astu me ||

bhagavan salakṣmīkavāsudeva kṣamasva, pūjita salakṣmīkavāsudevapūjāṅgadevatāḥ kṣamadhvaṃ || (fol. 6v2–4)

Colophon

iti bhaviṣyapurāṇe dadhisaṃkrāntikathā samāptā ||    || (fol. 6r2)

iti dadhisaṃkrāntikathā samāptā || (fol. 6v4)

Microfilm Details

Reel No. A 17/8

Date of Filming 21-08-70

Exposures 4

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 04-10-2004

Bibliography