A 17-9 Vyāsaśukasaṃvāda

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/9
Title: Vyāsaśukasaṃvāda
Dimensions: 22 x 4.5 cm x 15 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1584
Remarks:

Reel No. A 17-9

Inventory No. 89528

Title Vyāsaśukasaṃvāda

Remarks

Subject Purāṇa/Kathā

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 22 x 4.5 cm

Binding Hole 1 in centre-left

Folios 15

Lines per Folio 5

Foliation figures in the right and letters in the left margins of the verso

Place of Deposit NAK

Accession No. 1-1584

Manuscript Features

Available folios are: 5–7, 10–12, 14–21 and 23. This MS bears a lot of scribal errors.

Some of the folios are badly rubbed and hardly readable.

Excerpts

Beginning

bhradyo (!) hy ahan tasmāt kṣīṇapūṇyan tapakṣayāt ||

punaḥ kīṭapataṅgeṣu tiryagyonigateṣu ca |

narakeṣu ca ghoreṣu pacyamānapurākṛtiḥ ||

chinno ham vi〇vidhaiḥ śastrer (!) yamadūter (!) mmahābalaḥ |

so haṃ saṃsārabhītas tu pañcabhūtair adhiṣṭhitaiḥ ||

tyaktakāmo hy aha〇n dehaṃ viṣayā pañcalakṣaṇam|

niyamena kariṣyāmi jarāmaraṇabhīruṇā ||

tasya tadvacanaṃ śrutvā śukasya〇 tu mahāmuneḥ |

sāśrunetro mahānetro āsanāt patito bhuvi || (fol. 5r1–4)

End

kecid a〇jñānato naṣṭāḥ kecin naṣṭā pramādataḥ |

kecij jñānāvalepena kecin nāśes tu nāsitāḥ |

vidyāmado dha〇namadas tṛtīyo .i..no madaḥ |

ete madāvaliptānām etad eva satān davāḥ |

śuka uvāca ||

gatir ātmavaśatāṃ(!) santa eva satāṅ gatiḥ |

asatāñ ca gati santa santo na tv asanta satāṅ gatiḥ ||

yadi satkā (fol. 23v3–5)

Microfilm Details

Reel No. A 17/9

Date of Filming 21-08-70

Exposures 18

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 04-10-2004