A 170-15 to A 171-1 Mahākālasaṃhitā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 171/1
Title: Mahākālasaṃhitā
Dimensions: 24 x 8.5 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1651
Remarks: Continuation from A 170/15.


Reel No. A 170/15 to A 171/1

Inventory No. 32712

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.0 x 8.5 cm

Binding Hole

Folios 58

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 1/1651

Manuscript Features

Excerpts

Beginning

ṅe ntaṃ catāraḥ sarvvādyaḥ sarvvaśeṣa(!) ca hṛnmanu |
sarvvatrānena kimvārccā, karttavyā sarvvam antike ||
sārasvata rame kāmavadhau kūrccas tataḥ paraṃ |
samayādhāram uccārya, pālaye(!) dvitayaṃ tataḥ ||
astraṃ śiraṃ trapād yās tu kṣālane manur īrita |
tāratrayārāvakūrcca ḍākinya phaṭ traya śira || (fol. 1r1–3)

End

adhunā bhāṇḍikaroṇāṃ(!) tarppaṇaṃ kathayāmi te ||
nityeṣu yāni patrāṇi, ṣaḍ uktāni mayā tava ||
tāny eva guṇabhedena bhavaṃty aṣṭādaśa priye ||
nitye saṃhāramārggeṇa, tarppaṇaṃ kurvvate budhāḥ |
naimittike sṛṣṭirityā(!) tarppaṇaṃ paricakṣate |
ekaikasya tribhedena, karttavyaṃ tarppaṇaṃ sadā ||
taduddhāraṃ pra.............................................. ||| (fol. 59v1–4)

Microfilm Details

Reel No. A 170/15–A 171/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000