A 171-2(1) Mahākālasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 171/2
Title: Mahākālasaṃhitā
Dimensions: 38 x 16 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1944
Remarks: Guhyakālīkhaṇḍa b Ādinātha; A 972/19 =


Reel No. A 171-2(1)

Inventory No. 32657

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 38 x 16 cm

Binding Hole none

Folios 46

Lines per Folio 12–15

Foliation figures in the lower right-margin on the verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/1944

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ

śrīmahā[kā]la uvāca

guhyakālyās tu mantrāṇām aṣṭādaśabhidāḥ priye |
sarvvāgameṣu gopyās te na prakāśyāḥ kadācana |
mantrāṇāṃ bhedato dhyānabhedāḥ syur vvividhās tathā⟨ḥ⟩ |
yantrabhedā api tathā vāhanānāṃ bhidās tahā |
yo mantro yena cābhyastas tannāmnā saṃprakīrttitaḥ |
brahmaṇā ca vaśiṣṭhena rāmeṇa ca tathā priye | (fol. 1v1–3)

End

sabindutryārapaṃcāraṃ vibhinnanavakoṇayuk
vṛttayor antare ṣṭārayutaṃ tadanubhāminī(!)
vasvarkabhūpacchadanāṃ bhojavṛttānvitaṃ tataḥ
aṣṭāśanisamāyuktam antar bahir athāpi ca
aṣṭaśūlā'ṣṭamuṃḍāḍhyaṃ vahnijvālāyutena hi
śmaśānenāvṛtaṃ śeṣe śoṇitodena veṣṭhitaṃ
yaṃtrarājam idaṃ devi (fol. 46v12–13; end of the last available folio)

Sub-colophon

iti mahākālasaṃhitāyāṃ dviśataikāśītitamaḥ paṭalaḥ (fol. 8v3)

iti śrīmahākālasaṃhitāyāṃ trividhadhyānadevatopāsakādinirṇaya paṭalaḥ (fol. 11v5)

iti śrīmahākālasaṃhitāyāṃ ekākṣarādyārabhyāyutākṣaraparyyantam aṣṇa(!)viṃśatimantroddhāro nāma tṛtīyaḥ paṭalaḥ (fol. 40v1–2)

iti śrīmahākālasaṃhitāyāṃ śāṃbhavādiṣaṇmaṃtroddhāro nāma caturthaḥ paṭalaḥ (fol. 46v3)

Microfilm Details

Reel No. A 171/2

Date of Filming 19-10-1971

Exposures 108

Used Copy Kathmandu (scan)

Type of Film positive

Remarks This MS is found on exps. 2–49t.

Catalogued by MD

Date 08-07-2013