A 172-3 Manthānabhairavatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 172/3
Title: Manthānabhairavatantra
Dimensions: 30 x 12.5 cm x 245 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4827
Remarks:


Reel No. A 172/3

Inventory No. 34949

Title Manthānabhairavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size

Binding Hole

Folios 245

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 5/4827

Manuscript Features

Excerpts

Beginning

oṃ svasti śrīnāthapādukebhyo namaḥ

śrīnāmapādukebhyo namaḥ

śrīgaṇeśāya namaḥ

samvarttā maṇḍalānte kramapadanihitā ʼnandaśaktisubhīmā
sṛṣṭinyāye catuṣkaṃ tv akulakulagataṃ pañcakaṃ cānya ṣaṭkaṃ |
catvāraḥ paṃcakonya punar api caturaḥ soḍaśājñābhiṣekaṃ
divyāṣṭau mūrttimadhye hasakhapharakalāvindupuṣyākhamudrā (fol. 1v1–3)

End

oṃkāre tu mahāpīṭhe siddhayoginy alaṃkṛte
kanakamaṃjarināmena yoginī ca mahābalā

sthāpita (!) tadgṛhe jñānaṃ kṛtvā samayapūrvvakam
nābhivattirahīkā ca sanvirvajrakapāṭayo

saṃketān vetti yopy atra tasya deyaṃ kulāgamam
anyathā naiva dātavyam ity ājñā pārameśvarī ||    || (fol. 245r6–9)

Colophon

ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārgavinirgate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇaye kādibhede ājñāpārameśvare svāminīmate caturvviṃśatsahastrasaṃhitāyāṃ amvākramabhāṣitaṃ śrīmatkumārikākhaṇḍaṃ samāptaṃ || 69 || (fol. 245r9–245v2)

Microfilm Details

Reel No. A 172/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 09-12-2005