A 172-4 Manthānabhairavatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 172/4
Title: Manthānabhairavatantra
Dimensions: 32.5 x 12.5 cm x 91 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4877
Remarks:


Reel No. A 172/4

Inventory No. 34938

Title Manthānabhairavatantra Siddhakhaṇḍa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size

Binding Hole

Folios 91

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 5/4877

Manuscript Features

Excerpts

Beginning

❖ śrīnāṭhapādukebhyo namaḥ ||    ||

athātaḥ saṃpravakṣyāmi pūjāsūtrasya nirṇayam ||
yena vijñānamātreṇa divyāmnāyāḥ pravarttate ||

ādau snātvā śucir bhūtvā vande sandhyām anukramāt
santarpya vidhivad devān pitṛṇāṃ tadanantaram ||

gāyatrīṃ tu japet paścād raviṃ pūjya vidhānataḥ ||
vāhya karma tu nirvartya gatvā yāgasya mandiram || (fol. 1v1–3)

End

indra āpas tathā tejo vāyur ākāśam eva ca ||
jñānāyai kuṇḍalī koṭi tṛtīyā suravāruṇī ||

udayāstamanaṃ caiva sarvajñaṃ ca kadamvam ||
khagīśaṃ gurunāthañ ca ratnabījaṃ caturthakam ||

kadamvavimalodhañ ca samayā bhairavo valī ||
pādukāntam anusmṛtya pūjayo pañcamaṇḍalāḥ ||    || ❁ ||    || (fol. 90v5–7)

Colophon

iti śrīsiddhakhaṇḍaṃ samāptam || ❁ ||    || (fol. 90v7)

Microfilm Details

Reel No. A 172/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 09-02-2007