A 173-5 to A 174-1 Manthānabhairavatantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 173/5
Title: Manthānabhairavatantra
Dimensions: 32 x 12.5 cm x 204 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4654
Remarks: continues to A 174/1


Reel No. A 173/5 to A 174/1

Inventory No. 34952

Title Manthānabhairavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size

Binding Hole

Folios 204

Lines per Folio 9

Foliation

Date of Copying SAM 1982

Place of Deposit NAK

Accession No. 5/4654

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

aṣṭamaṃ pañcaratnais tu phalasnānaṃ tathā param ||
daśamaṃ sarvauṣadhīsnānaṃ tīrthavāri punas tathā ||

dvādaśaṃ ratnasnānaṃ tu punar nyāsaṃ samāharet ||
saptaviṃśatir ekatra sṛṣṭibhede nyase (!) kramet ||

yathā bhave tathā dehe dhyānaṃ pūjārcanaṃ japaṃ ||
tritatva (!) vinyaset paścāt kalāsaṃkramate tadā || (fol. 1v1–3)

End

tṛtīyā tvaritāmantu strā,caturthikāṃ ||
paṃcamī lalitā devī ṣaṣṭī bharuṇḍasaṃjñakā ||

saptamī nīlapatākā asṭamī kāmamaṃgalā ||
vyomavyāpini devī ca navamī siddhidāyikā ||

navanityā krameṇaiva āsane rakṣa paṃkaje ||
tripurādeva deveśa jñātvā kramam anusmaret || (fol. 204r5–7)

Colophon

ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇaye kādibhede svājñāpārameśvare svāminīmate śrīcaturviṃśatisāhastre adhvākramabhā-///te śrīmate ekavīrātripurābhidhāne navanityāyogādhikāravarṇane kramādayo nāmānadaḥ || naṃdatu -///kṣamasva me || śubham || samvat 1982 sāla māghavadi aṣṭamī samāptam ||
śubham astu || (fol. 204r7–204v3)

Microfilm Details

Reel No. A 173/5–A 174/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 11-12-2005