A 176-10 Mātṛkānighaṇṭu

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/10
Title: Mātṛkānighaṇṭu
Dimensions: 26.5 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/2546
Remarks:


Reel No. A 176-10 Inventory No. 37971

Title Mātṛkānighaṇṭu

Author Mahīdāsa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.0 cm

Folios 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title mā.ni. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 5/2546

Manuscript Features

After the colophon, in the different hand is added mahīdāsakṛtaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīgaṇeśam maheśānaṃ bhāratīm īśvaraṃ śivām

natvā vakṣye mātṛkāyā nighaṇṭuṃ bālabuddhaye 1

(2) oṃ

dhruvas tāras trivṛd brahma vedādis tārako vyayaḥ

praṇavaś ca trimātro ‘pi oṃkāro jyotir ādimaḥ 2

a.

śrīkaṇṭhaḥ keśava(3)ś cāpi nivṛttiś ca svarādikaḥ

akāro mātṛkādyaś ca vāta ity abhidhīyate 3 (fol. 1v1–3)

End

ha.

nabhovarā(2)ho nakulo hṛdo vāmapadasthitaḥ

sadāśivoruṇā prāṇo hakāraś ca hayānanaḥ 51

la.

hṛdayān nābhisaṃsthānaḥ śi(3)veśo vimalo sitaḥ

laghuprayatnaś copāntyo laṃkāraḥ procyate budhaiḥ 52

kṣa.

saṃvartako nṛsiṃhaś ca hṛdayān mukhasaṃ(4)sthitaḥ

anantaḥ paramātmā ca vajrakāyo ʼntimākṣaraḥ 53 (fol. 4v1–4)

Colophon

iti mātṛkānighaṇṭuḥ samāptaḥ śubham [[mahīdāsakṛtaḥ]] (fol. 4v4)

Microfilm Details

Reel No. A 176/10

Date of Filming 22-10-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2007

Bibliography