A 176-16 Mantrakośa and Varṇabhairava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 176/16
Title: Mantrakośa
Dimensions: 26 x 10.5 cm x 29 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 4/1575
Remarks:

Reel No. A 176/16

Inventory No. 35122

Title Mantrakośa and Varṇabhairava

Remarks according to the colophon the Mantrakośa is associated with the Kālānalatantra.

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State Complete; the upper right-hand portion of fol. 5r and the lower right-hand portion of fol. 5v are damaged, with some loss of text.

Size 26.0 x 10.5 cm

Binding Hole

Folios 29

Lines per Folio 7

Foliation Figures in the upper left-hand margin under the abbreviation maṃ. koṣa. and in the lower right-hand margin under the word rāmaḥ on the verso; in the upper left-hand margin the foliation starts from 58 and goes up to 86, and in the lower right-hand margin the foliation starts from 5 and goes up to 33. Folio numbers are here cited according to the foliation in the right-hand margin.

Scribe In the colophons the scribe gives his names as Ravindrānanda for the Mantrakośa and as Vindrānandopāya (?) for the Varṇabhairava, but judging from the script the scribe of both texts seems to be the same person.

Date of Copying SAM (NS) 958 (Mantrakośa), 959 (Varṇabhairava)

Place of Deposit NAK

Accession No. 4/1575

Manuscript Features

The MS contains the following texts:

  1. Mantrakośa (on fols. 5r–13v, exps. 2–11t)
  2. Varṇabhairava (on fols. 14r–33r, exps. 11b–30b)

On fol. 33v is written: maṃtrakos(!).

Excerpts

Beginning 1

oṃ śrīgaṇeśāya namaḥ ||    ||

ātmā · a · phalaṃ · ā · daśā · I · varṇa · ī · bhūta · u · ///-(2)dvāra · ḷ · āśā · ḹ · indriya · e · rāśi · ai · viśva · o · indra · au · tithi · aṃ · kalā · aḥ ||    || -/// (3) ā · cāndramasī · I · vaidhavī · ī · aiṃdavī · u · amā · ū · amṛtā · ṛ · candrikā · ṝ · modinī · ḷ · jyotsnī · ḹ · (‥)(4)ti · e · tārā · ai · amalā · o · asmayā · au · saumyā · aṃ · kaumudī · aḥ || (fol. 5r1–4)

End 1

bṛhatkūṭa▒ rathantara▒ khecarī▒ mandāra▒ hemakūṭa▒ ratnakūṭa▒ aparājita▒ ḍākinī▒ manthāna▒ samayakūṭa▒ gahvarakūṭa▒ maṃtrakūṭa▒ merukūṭa▒ varṇakūṭa▒ ||    || (fol. 13v1–4)

Colophon 1

iti kālānalasya mantrakoṣaḥ ||    ||

śrīyū(!)kṛṣṇānandasyātmajaśrīravi(!)ndrānandena liṣi(!)tam || saṃ 958 miti bhādraśudi 7 ro 2 śubham bhūyāt ||    ||    ||    ||    || (fol. 13v4–6)

Beginning 2

❖ śrīgaṇeśāya namaḥ ||    ||

sahasracchadāmbhojamadhyopaviṣṭaṃ
nitāṃtapraśāṃtaṃ sadā śaktijuṣṭaṃ ||
śriyā yuktam īḍe guruṃ suprasannaṃ
girośaṃ sphuraddhaṃsapīṭhe niṣasme ||

yāmalādīni taṃtrāṇi samālokya bahūni ca ||
nānāmuninibaddhāṃś ca tathā saṃpūrṇasaṃhitām ||
sādhakānāṃ mataṃ jñātvā svayaṃ yuktyā nirūpya ca ||
maṃtrāṇāṃ taṃtrasaṃgatyai rāmagopālaśarmaṇā ||
sādhakānāṃ tathā prītyai vargabhairava ucyate ||

tatrādau varṇotpattisthānajñānārthaṃ varṇadeśanā || (fol. 14r1-4)

End 2

vilokya nānātaṃtrāṇi jñātvaiśvaramatāni ca ||
akārādikṣarāṃtavarṇabhairava īritaḥ ||
yad atra likhitaṃ bhrāṃtyā tad doṣa kṣamyatāṃ mune ||
śaknoti kathitaṃ ko vā vāgvidagdhyaṃ maheśituḥ ||

oṃ tat sat || vikhyātaḥ kaviratnamiśradharaṇīgīrvāṇavācaspatir yogīśas tanujas tadīyaguṇayuk santarkavidyāpatiḥ || ācāryyo janitaḥ sutaḥ śrutigurur lakṣmyādinārāyaṇas taddhīrātmajarāmanāthatanayasyaiṣā kṛtī rājate ||    || (fol. 33r3–6)

Colophon 2

iti śrīrāmagopāladevaśarmmakṛtau varṇabhairavaḥ samāptaḥ ||    || saṃ 959 caivadi 7 ro 7 || śrīvindrānandopāyena likhitaṃ | (fol. 33r6-7)

Microfilm Details

Reel No. A 176/16

Date of Filming 25-10-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks The recto and verso sides of fols. 6–10 have been microfilmed in reverse order.

Catalogued by RK

Date 04-07-2007