A 176-19 Mantrasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/19
Title: Mantrasaṅgraha
Dimensions: 29 x 9.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2205
Remarks:


Reel No. A 176-19 Inventory No. 37505

Title Mantrasaṃgraha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 9.5 cm

Folios 16

Lines per Folio 7

Foliation figures in middle right-hand margin on the verso,

Place of Deposit NAK

Accession No. 5/2205

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

dvitīyataraṃga (!) prāraṃbhaḥ ||

gaṇeśamaṃtrāḥ || 

vakratuṇḍāya huṃ ||

rāyaspoṣasya (2) daditā nidhido ratnadhātumān

rakṣohaṇo balagahano vakratuṃḍāya huṃ || 

oṃ hrīṃ gaṃ hastipiśā(3)ci (!) likhe (!)svāhā ||

ucchiṣṭagaṇeśamaṃtrāḥ || 

hasti piśāci likhe svāhā || (!)

balidānamaṃtraḥ || 

gaṃ (4) haṃ klauṃ glauṃ ucchiṣṭagaṇeśāya mahāyakṣāyāyaṃ baliḥ || (fol. 1v1–4)

End

śāstāraṃ mṛgayā śāṃtam aśvārūḍhaṃ gaṇāvṛtaṃ ,

pānīyārthaṃ va(1)nād etya śāstre vai raivate namaḥ || || mamtrasaṃkhyā 218 || ||

[After the colophon]

lipibhramāt pramādād vā pratipustakato 'nyathā ||

manvakṣareṣu yajjātaṃ kṣamyatāṃ ta()tsadāśiva || ||

oṃ kroṃ hrīṃ āṃ vaiṃ vaivasvatāya...

vaṭūke kaṭukapatreṣu bhage āsurirakte raktavāsase atharvaṇasya duhite aghore aghorakarmakārike amukasya gatiṃ daha 2 upaviṣṭasya gudaṃ daha 2 suptasya mano daha2 prabuddhasya hṛdayaṃ daha2 hana2 paca2 tāvad daha tāvat paca yāvan me vaśa (!) āyāti oṃ huṃ phaṭ svāhā 110 || || ❁ || (fol. 16r5–7)

Colophon

iti maṃtramahodadhimaṃtraprastāvaḥ || || (2)samāptaḥ || || (fol. 16r1–2)

Microfilm Details

Reel No. A 176/19

Date of Filming 25-10-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 15v.

Catalogued by MS

Date 18-05-2007

Bibliography