A 177-5 Mahāvākyarṣyādinyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 177/5
Title: Mahāvākyarṣyādinyāsa
Dimensions: 25 x 12 cm x 30 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/43
Remarks: folio number uncertain; A 972/22

Reel No. A 177/5

Inventory No. 33795

Title Mahāṛṣyādinyāsa?

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; some exposures are missing

Size 25.0 x 12.0 cm

Binding Hole

Folios exps. 22

Lines per Folio

Foliation none

Place of Deposit NAK

Accession No. 3/43

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

atha mahāvākhyaṛṣyādinyāsaḥ ||

asya śrīnityaśuddhabuddhamuktasatyaparamānantānandaparāparatattvaparamahaṃsa­māyātītaguṇātītaprapañcātītanādātītakalātītaturyyātītaparamātītātītanirañjananirādhāranirābhāsa­niravadyopamārahitaparamāvāṅmanasagocarasarvvabhedātmādhipati­paramasākṣisvarūpaniṣkalādvayakevalaparipūrṇaparabrahmaparamāgamyāgamyaparacijjyotirmmaya­paramanirvvāṇaśrīguhyakālīmahāvākyamahāmantrasya (!) haṃsa(exp. 1b1)ṛṣiḥ || avyaktavṛhatīchandaḥ || (fol. exp. 1t1–1b1)

End

viśvavyāpinijayaprakāśamahasaś caikyena nityoditā1 bhāsante ʼkhilaśaktayo (!) mama kalā mayyekabhāvaṃ gatāḥ1 madrūpaḥ parataḥ śivopi○ tadahaṃ yadbrahmapūrṇaṃ paraṃ, tadrūpā (!) tadupāsitā kila tadantaryyāmi rūpaṃ mahaḥ || (fol. exp. 20b2–6)

Microfilm Details

Reel No. A 177/5

Date of Filming 22-10-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 972/22

Catalogued by

Date 08-03-2007